SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक द्रव्यचयादिनिषेधः ॥२३॥ ॥४७३४९६|| दीप अनुक्रम [४७३४९६] श्रीयत्रक- सेणं अट्ठविधाम्मणिचर्य करेति, इहलोक एव च असमाधिगुणं जानानः समाधिधर्म वा समीक्ष्य चरेदित्यनुमत्यर्थः, सर्वेभ्यो ताहाण ममाधिस्थानेभ्यो विषमुक्तः आरभपरिग्रहादिभ्यः अणिस्सितभावविहारेण पिहरमाणो । छंदे ण कुजा हित(इह)जीवितही' IN वृत्तं ।। ४८२ ।। छन्दः प्रार्थना अमिलाप इत्यनान्तरं, पठ्यते च 'आयं ण कुआ' आयं गच्छतीत्यादयो हिरण्यादि सद्दादी वा, माइजीवितं णाम कामभोगादयः यश-कीतिरित्यादि, असंयमजीविताधिकारेसु तद्गृहकलत्रादिषु अमजमाणो य परिवएज्जा, | किच-णिसम्मभासी य विणीतगेधी णिसंमभासी णाम पूर्वापरसमीक्ष्य भाषी, अहाअकम्मभोगी, स्वजनादिषु गिद्धी विनीता यस्य स भवति बिनीतगिद्धी, हिमया अन्विता कथ्यत इति कथा, कथं हिंसान्वित , तस्मादश्नीत पिचत स्वादत मोदत हनतातिहनत छिन्दत प्रहरत पचतेति, आहाकडं वान निकामगन्ज ।।४८३|| आहाकडं-औदेशिकमित्यर्थः, ण अधिकामेजा ये | तान् च कामयन्ति न तैः पावस्थादिमिरागमणगमादि तत्प्रशंसादिसंस्तवं च कुर्यात् , किंवा एवं समाधियुक्तः धुने उरालं तु अकंग्बमाणो उरालं णाम औदारिकशरीर तत्तपसा धुनीहि, धुननं कृशीकरणमित्यर्थः, तस्मॅिश्च धूयमाने कर्मापि यतेऽनपेक्ष| माण इति, नाई दुर्बल इतिकृत्वा तपो न कर्त्तव्यं, दुर्बलो वा भविष्यामीति, याचितोपस्करमिव व्यापारयेदिति, तत्र विशेषान् | अनपेक्षमाणः वेचाय असमाधिः, यतीति श्रोतस्तद्धि गृहकलनधनादि प्राणातिपातादीनि वा श्रोतांसि, तान्यनपेक्षमाणः धुनीहीति वर्तते, श्रोतांस्यप्यनपेक्षमाणः, म एव तेपु असज्जमाण इत्यर्थः, किंच-पेक्ष्य ने प्रार्थये तबो 'एगत्तमेव अभिपत्थएज्जा' | वृत्तं ॥ ४८४ । एकभाव एकत्वं, नाहं कस्यचिन् ममापि न कश्चिदिति, 'एक्को में मामओ अप्पा, णाणदसणसंजुतो। सेसा में बाहिरा भावा, सव्वे संजोगलक्षणा॥१॥ एवं वैराग्यं अणुपत्थेज्ज, अथ किमालंबन कृत्वा ? 'एवं पमोक्खे ण मुसंति ॥२३४॥ [238]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy