SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत जगत्रामतादि श्रीसूत्रक- तानचूर्णिः ॥२३३॥ सूत्रांक ॥४७३४९६|| OSHAHNAamirmi दीप अनुक्रम [४७३४९६] विमुद्दलेसासु'ठितो सो 'सचं जगं तु' वृत्तं ।। ४७९ ।। जायत इति जगत् , 'समता नाम 'जह मम ण पियं दुक्खं"णस्थि य सि कोइ बेसो पिओ व.' अथवा अन्यस्य प्रियं करोति अन्यस्याप्रियमित्यतः, कोऽर्थो ?-नान्यान् पातयित्वा अन्येषां प्रियं करोति, मुपकैः मारिपोपवत् , अथवा प्रियमिति सुखं मसचानां, तदपां प्रियं न कुर्यात् , न कस्यचिदप्रियं, मध्यस्थ एव स्यादित्यतः सम्पूर्णसमाधियुक्तो भवति, कश्चित्तु समाधि संधाय 'उहाय दीणे तु पुणो विसण्णो' उत्थायेति समाधिसमुत्थानेन, दीन इत्यूजितो भोगामिलापी, सर्यो हि तर्कुको दीनो भवति, ईप्सितलंभे च दीणेतरः, पुणो विमति गिहत्थीभूतो वा पीसत्थभूतो वा, अयं तु पाश्र्वोऽधिकृतः, पूयासकारामितापी वसपात्रादिभिः पूजनं च इच्छति, सिलोगो णाम श्लाघा यश इत्यर्थः, सो दुह. सेजाए वति, अमिलममाणी असमाधिट्ठितो भवति, किमयं पुण पूयासिलोगकामी, भणितं च-जाति णिपीय पजं जति० 'अहाकडं चेव' वृत्तं ॥४८०।। आहाय कर्ड आधाकड आधाकर्मत्यर्थः, अथवा अन्यानपि जागि साधुमाधाय कीडकडादीणि | क्रियते ताणि आधाकडाणि भवति, अधिक कामयते-प्रार्थयतीत्यर्थः, अथवा णियमेण णिमंतणा, जो तं णियामणं गेण्हति सो णियायमाणे, जो पुण अहाकम्मादीणि कम्माई सरति-सुमरइति निगच्छति गवेष(य)तीत्यर्थः, स पासत्थोसण्णकुशीलाणं विस| पाणं संयमोद्योते मार्ग गर्बपति, विपीदति वा, येन संमारि चिसण्णो भवत्यसंयम इति, विसपणमेपतीनि विषण्णेपी, तहा तहा दीणभावं गच्छति शुक्लपटपरिभोगवत् , परिभुञ्जमाणा शुक्लपटवत् मलिनीभवत्यसो, इत्थीहि सत्ते च पुढो य बाले सत्ता रक्ता गृद्धा, पुढो इति पृथक बयः, स्त्रीनिमित्तमेव च परिग्रहं ममायमाणा, चतुर्विधपरिग्रहनिमित्तमेव 'आरंभसत्ता' वृत्तं ॥४८॥ | आरमसत्ता, 'आरभो दब्बे भावे य, तत्र सक्ताः' असमाधि पत्ता णिचयं करेंति, हिरण्णसुर्वण्णादी देव्यणिचप, दव्वणिचयदो ॥३३॥ [237]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy