SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीमानक- तागचूर्णिः ॥२३॥ ॥४७३४९६|| दीप अनुक्रम [४७३४९६] एवं तु एवमनेन सामान्यतो दृष्टेनानुमन्ये यथा इह हिंसानृतचौर्याब्रह्मपरिग्रहादीन् प्रकुर्वन् दोषान् प्रामोति एवमेव परत्रापि नरकादिसु दुःखानि प्रामोतीत्यतः आउद्धृति, आउद्धृती नाम निवर्चते, वक्तारोऽपि च भवंति-आउट्ट समाउट्टो समाउर्मिसु तु, इदाणिं 'चाला हि रटापायाः प्रायसो निवर्तते, अपायोद्वेजिनां चालानां भीरूणां अपदिश्यते, संसात् कानि पापानि येभ्योऽसौ निवर्चते, अतिवातो कीरति अतिपतनमतिपात: प्राणातिपात इत्यर्थः, जेणं अप्पाणं वा परं वा जीविताओ ववरोवेति, नियतं युञ्जते नियु ते, यथा राजादिभिर्भृत्यादयः युद्धाधिकरणाध्यक्षादिपु तेषु निमुंजते, एवं यावन्मिथ्यादर्शनादीनि, किंच-तिष्ठन्तु तावोऽतिपातं कुर्वन्ति, ये च भृत्यानुभृत्या वा तेपु तेषु कर्मसु नियुंजते अन्येऽपि पापं कुर्वते, तद्यथा-'आदीणभोईत्ति' वृत्तं ॥ ४७८ ।। यावदैन्यं तावद्दीनः, कोऽर्थः ?-दीणकिवणचगीमगादि पाच करेंति, उक्तं हि-'पिंडोलगेवि दुस्सीले, नरगाओ ण मुञ्चति' आदीणतणेण मुंजतीति आदीणभोजी, सो पुण कयाइ अलब्भमाणो असमाधिपंचो अधे सत्तमाएवि उववजेजा, जहा सो रायगिहच्छणपिंडोलगो वेभारगिरिसिलाए घल्लितो 'मंता हु एवं मत्वा एगन्तसमाहिमाहुः, द्रव्यसमाधयो हि स्पर्शादिसुखोत्पादकाः अौकान्तिकाय भवन्ति, कथं ?, अन्यथा सेवनादसमाधि कुर्वते, उक्तं हि-तचेच होति दुक्खा पुणोवि कालंतरवसेणं ज्ञानार्यास्तु भावसमाधयः एकान्तेनैव सुखमुत्पादयन्ति हि, परवचः--एवं मत्वा संपूर्ण समाधिमाहुस्तीर्थकराः, सं एवं बुद्धे समाधियरते बुद्ध इति जानको, भावसमाधीय रते, बुद्ध इति जानको भावसमाधी एवं चतुर्विधो पट्टितो, दब्वविवेगो आहारादि, अट्टकुकडिअंडगप्पमाणमेत्तकवलेण०, एगे वत्थे एगे पादे, भावंत्रिवेगो केसायसंसारकम्माण, दुविधे विरत्तो विवेगो एवमस्य समाधिर्भवति, पाणातिपाताओ णवएण भेदेणाविरमणा अविरति, लेश्या स्थिता यस्याचिः स भवति ठितचा, अवहितलेश्य इत्यर्थः, [236]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy