SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: आत्मतुल्यत्वादि प्रत श्रीसूत्रा सूत्रांक तादचूणिः | ॥२३॥ ||४७३४९६|| rena o दीप अनुक्रम 1 लाडेत्ति, आयतुले पयासुचि प्रजायन्त इति प्रजाः पृथिव्यादयस्तासु यथाऽऽस्मनि तथा प्रयतितव्यं, न हिंसितच्या इत्यर्थः, आत्म तुल्या इति 'जह मम ण पियं दुक्खं' एवं मुमाबादेऽवि, जहा मम अभाइक्खि जंतस्स अप्पियं एवमन्नस्यापि, एवमन्येवपि आथवद्वारेपु आत्मतुल्यत्वं विभापितव्यं, आयं ण कुजा इह जीवितट्टी आयो नाम आगमः तमायं न इहलोकजीवितस्यार्थे | कुर्यात् , अण्णपाणवत्थसयणपूयासकारहेउं वा चयं ण कुञ्जा, चयो णाम सन्निचयं न कुर्याद् , अन्यत्र धर्मोपकरणं, शेपमाहारादि, वस्तुसञ्चयः सर्वः प्रतिविध्यते, हिरण्यधान्यादिसंचयोऽपि प्रतिषिध्यते, येनानागते काले जीवका स्यादिति, प्रतीत्य भावसंचयो | भवति, कर्मसंचय इत्यर्थः, तेण चयं ण कुजा सुतबस्सी-भिक्खू । किंच 'साधिदिया(याभि)णिब्वुडे पयासु'वृत्तं ॥४७६॥ | मन्द्रियनिवृत्तो जितेन्द्रिय इत्यर्थः, प्रजायत इति प्रजाः-खियः, तासु हि पंचलक्खणा विषया विद्यन्ते, शब्दास्तावत्कलानि वाक्यानि विलासिनीनां, रूपेऽपि 'गतानि सव्यं व्यवलोकितानि, सितानि वाक्यानि च सुन्दरीणां०'रसा अपि चुंबनादयः, यत्र रसस्तत्र गन्धोऽपि विद्यते, म्पर्शाः सम्बन्धकुचोरुवदनसंसर्गादय इत्यतः सबैदिया णिबुडो पयासु, सबओ विप्रमुक्त इति चरेत् , सर्वासमाधिविप्रमुक्तः सर्ववन्धनविप्रमुक्तः, किंच-स एवं विप्रमुक्तबन्धनः पासाहि पाणे य, पुढो णाम पृथक् २ अथवा पुढोति बहुगे पाणे विविहेहि दुक्खेहिं सण्णा विसण्णेहि, विसंतो वा विसंतीति प्रविशंति संसार नगरं परलोगं च, अथवा अयमाजवंजविभावो ज्ञायत एव, अडविहकर्मोदयदुःखेन अट्टेति आत्तों, अथवा दुक्खट्टिता, अदृत्ति आर्चध्यानोपगताः, मनोबाकायैः परितप्यमानो, एतेसु वाले तु पकुवमाणे' वृत्तं ॥४७७।। एतेष्विति जे ते पुढो विसन्ना ये प्रकुर्वन्ते हिंसादीनि एतेष्वेव आवर्यते-कर्मणि पाचकैः वध्यते च एवं वालो एवमित्यवधारने एवं हि बाल: चौर्यपारदारिकादीनि इहैव हस्तादिच्छेदान् बन्धबधादीश्च प्रामोति, aurimp [४७३४९६] [235]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy