SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||४११ ४३६|| दीप अनुक्रम [४११ ४३६] श्रीयुतकु ताि ॥२१६॥ mand, ratio bong) erre ku, “सूत्रकृत” - अंगसूत्र- २ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-] निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: 'अपपिंडास पाणासी' सिलोगो ||४३५|| संयमेऽपीयमेव वर्ण्यते, तेण अप्पपिंडासि अप्पं पिंडमश्नातीति अप्पपिंडासी, असंपुष्णं वा एवं पाणपि, अट्टकुकुडिअंडगपमाणगित्ते कवले आहारमाहारेमाणे अप्पाहारे, दुवालस अद्धोमोदरिया, सोलस दुभागपत्तं, चउवीस ओमोदरिया, तीसं पमाणपत्ते, बत्तीसं कंवला संपूण्णाहारो, एतो एकेणावि ऊणं जाव एकगासेण एगसित्थेण वां, एवं उवकरणोमोदरिया, अप्पं भासेजति अनर्थदण्डकथां न कुर्यात्, कारिणेऽपि च नोचैः, भणिता दव्वोमोदरिया, भावे तु 'खंतेऽभिणिव्वुडे दन्ते' अक्रोधनं क्षान्तिः, अमिणिव्बुढो नाम निवृत्तीभूतः शीतीभूतों, अर्थशीलो अर्थेषु ज्ञानादिपूयतः, दंत इति दंतेन्द्रिया, तबसा यं विगते गेहाणि दाणादिसु गेहिविप्पमुक्के य ण पडुप्पण्णेसु रञ्जति, ण य कंखामोहं करेइ, 'झाणयोगं | समाह' सिलोगो || ४ ३६ ॥ ध्यानेन योगो ध्यानयोगः प्रशस्तध्यानयोगं सम्यक् हृदि आहत्य चोद्धृत्य 'कार्य वोसिन सबस' सर्वश इति आहारक्रियामप्यस्य न करोति, स्वेदजलमल्लपहरणादीश्च बाह्यक्रिया, तितिक्खं परमं णचा तितिक्षा णाम परीपहोवसर्गाधियासणं, तितिक्षणमेव परं मोक्षणं मोक्षसाधनं चेत्येवं च ज्ञात्वा आमोक्षाय परिवपत्ति आमोक्षायेतियावन्मोक्षगमनं ता परिव्वएजासिति, शरीरमोक्षो वा, परि समता सच्चओ वएजासि, भगवानाह - एवमहं ब्रवीमि न परोपदेशादित्यर्थः । णयास्तथैव || वीर्याख्यमष्टममध्ययनं समाप्तं ॥ धम्मोत्ति अज्झयणस्स चत्तारि अणुयोगदारा, धम्मो अत्थाहिकारो, उक्तः उपक्रमः, णामणिष्कण्णे धम्मो, सो पुण 'धम्मो पुव्वुद्दिट्टो ||१९|| धम्मट्टकामाए, तं चैव य इहावि परूवेयब्यो, इह तु भावधम्मेण अहिकारो, एष एव धर्म्मः, एष एव भावसमाधिः, एष एव च भावमार्गः। तत्थ धम्मस्स णिकखेवो णामं ठवणा धम्मो० गाथा ||१००|| वतिरित्तो दन्यधम्मो तिविही अस्य पृष्ठे नवमं अध्ययनं आरभ्यते [220] अल्पपिंडाश्यादि ॥२१६ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy