SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सफलतादि प्रत सूत्रांक ||४११ श्रीरत्रकताङ्गचूर्णिः २१५॥ ४३६|| | सर्वश इति सर्वाः क्रियास्तेषां कर्मवन्धाय भवन्ति, कथं , सर्व हि कटुकविपाक सुचरितमपि पुद्गलस्य मिथ्याहटेः, निर्वाणं या प्रत्यसफलं भवति, सर्वशः सर्वाः क्रियास्तद्विपरीताः सच्छासनप्रतिपन्ना, जे तु बुद्धा महाभागा सिलोगो ॥४२३।। स्वयं बुद्धास्तीर्थकरायास्तच्छिष्या वा बुद्धबोधिता गणधरादयः, महाभागा इति, चउरासीइ उसममामिणो सिस्ससहस्साणि, उसभसेणस्स | बत्तीसं समणसाहस्सीओ गणो आसी, एवं जाव बद्धमाणसामी, तत्संघस्स चतुर्विधस्स परिमाणं भासितवं, प्रत्येकबुद्धाः पुनः | साम्प्रतं न महाभागा?, केचित्तु पूर्वमासीत् , ये चान्ये राजादयः पूर्व महाभागाः आसीत्पश्चाद्वा जातास्ते वीरा इति-अम्मीरिए वट्टमाणा सरागा वीतरागा वा वीरा, तपसि णाणादीहि वा चीराजंतीति वीरा, विदारयन्तीति वा कम्माणि, सम्म पस्संतीति सम्मतदंसिणो, तेसिं भगवंताणं शुद्धं तेसिं परिकंतं शुद्धं णाम णिरुवरोधं सल्लगारवकसायादिदोसपरिशुद्ध अनुपरोधकृत् भूतानां तन्विउपासणाविधे संजमे च पराक्रान्तिः अफलं होति सव्वसो फलं णाम कर्मवन्धनं तं प्रत्यफलं, कथं ?, संजमे अणण्हयफले | तवे बोदाणफले, उक्तं च-निरासस्साई निस्सुखदुःखं० कल्पनं धर्मसु, वाचा निष्फलं, मोक्षणं वा प्रति सफलं, एवं पूर्व पश्चाद्वा महा|| जननेतृणां महाजनविज्ञातानां च तेसिं तु तवो सुद्धो सिलोगो ॥४२४॥ तेषामिति जे जहुत्तकारिणो, जेति ता णिदिट्ठा, महं | प्राधान्ये कुलं ईक्ष्वाकुकुलादि, केचिद्वा ज्ञातकुलीया अपि भूत्वा विद्यया तपसा सौर्याद् विस्तीर्णा भवन्ति नन्दकुलवत्, एत्थ चउ| भंगो, किंचि कुलतोवि महन्तं जणओवि एवं चउभंगो, एत्तो एगतराओवि णिक्खंतो महाकुलतो, महद्वा कुलमेपां महाकुलाः, भगवानेव छउमत्थो, छउमत्थकाले अबमाणते परेणं तु, ण सिलोगं वयंति ते सिलोगो नाम श्लाघा, अमुक राजा वा आसी| दिति इभ्यो वा शालिभद्रादि तत्पूजासत्कारश्लाघादिनिमित्तं कुलं न कीर्चयितव्य कुलादिकार्यनिमितं वा न कीर्चेत । किं वा दीप अनुक्रम ४११४३६] ॥२१५ [219]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy