SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥४११ ४३६|| दीप अनुक्रम ४११ ४३६] श्रीसूत्रताङ्गचूर्णि : ॥ २०९ ॥ “सूत्रकृत” अंगसूत्र-२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-] निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - चारः, अर्थ एव कामभोगाः तत्समाहरंति इति, पठ्यते च आरंभाग तिउद्दड़ आरंभा त्रिभिः कायवाङ्मनोभिः आउडती तिउ इति, बहवे जीवे एगिंदियादि जाब पंचिदियति बुच्चति य एवमादि आरभ्यते पापं तं तु मणसा वयसा कायसा, जवएण भेदेणं जीवे हणतो, बंधन्तो उद्धसेन्तो आणवेन्तो कुट्टेन्तो अर्थोपार्जन परो निद्दाय हंता गामादि छेता मियपुच्छादि पकतिया इत्थिदंतादि इत्थादि वा आतसाता मणसा 'कइया वचड़ सत्थो०' | गाथा ||४१६ ॥ कात्रेण किलिस्संतो, पढमं मणसा, पच्छा वायाए, अंतकाले कारण, आरतो सयं, परतो, सयं परतो, अण्ोण दुहावि, स एवं 'वैराणि कुबंति बेरी' सिलोगो ॥४१७॥ स वैराणि कुरुते वैरी, ततो अण्णे मारेति अण्णे बंधति अण्णे दंडेति अण्णे निव्विस आणवेति चोरपारदारिययचोपगादि बहुजणं वेरेति | जेसु वा थाणेसु रज्जति सञ्जति मज्जति अज्झोववञ्जति, पठ्यते च-जेहिं वेरेहिं कज्जति, ततस्ते वैरिणः इहभवे, परभवे च करकथादीहिं किति, छिद्यन्त इत्यर्थः, जाणि वा करेति ताणि से से अहियतराणि पडिकरेंति, रामवत्, जहा रामेण खचिया ओच्छादिता, 'अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान । अधिकां कुरु वैरयातनां द्विषतां जातमशेष| मुहरन् || १|| सुभोमेणावि तिसचखुतो णिरंभणा पुहवी कता, पापोपका य आरम्भः पापाः पापोपगाः पापयोग्याः, पापानि वा उपगच्छन्त्यारंमिणः, आरंभा हिंसादयः, दुःखस्पर्शा दुहावहाः दुःखोदयकरा इत्यर्थः, अन्ते इत्यर्थः, अन्ते इत्यन्तशः मृतस्य नरकादिपु 'पावाणं खलु भो कडाणं कम्माणं दुचिण्णाणं जाव वेदद्दत्ता भोक्खो, णत्थि अवेदइत्ता, तवसा वा जोसड़ा ' अष्टानामपि प्रकृतीनां यो यादृशोऽनुभावः स तथा फलति ॥४१७॥ किंच-संपरागः तेसु वा तासु गतिषु संपराणिज्जतीति संपरामः - संसारः, अथवा पर इत्यनभिमुख्येन बध्यमानमेव वेद्यते, निगच्छंति प्राप्नुवं ते, आर्चा नाम विपयकपायार्त्ता, दुकडकारिणो [213] आरंभ वर्जनादि ॥ २०९॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy