SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||४११ KAN ४३६|| दीप अनुक्रम ४११४३६] श्रीवाश्य ते एव, गते द्वे स्थाने, त कम्मचीरियं च अकम्मचीरियं च, तत्र प्रमादात् कर्म बध्यते अप्रमादान बध्यते, अथवा द्वाविति बाल कर्माकर्म वाणिः पंडितं च, बालं असंपताण पंडितं संजयाण, तत्र तावत् बालवीरिय अपदिश्यते, अथवा जम्म आदिश्यते वट्टमाणा भविया मणुस्सा, ॥२८॥ तत्कथं ?, उच्यते-पमादं कम्ममाहंसु सिलोगो ॥४१॥ प्रमादात् कर्म भवति एवं वक्तव्यः, कारणे कार्योपचारात् प्रमाद: कर्मेत्युच्यते, स च प्रमादा तहावि संभवे आदिश्ये पंडितं सादिं अपञ्जयसितं, बालं तिविहं, अनादि अपज्जवसितं अभवियाणं, अणादि सपज्जयसितं भपियाणं, सादिसपज्जवसितं सम्मदिट्ठीणं, जं तं बालं कथं होज्जा?, उच्यते 'सत्यमेगे सुसिक्खंति सिलोगो ॥४१४॥ धनुरुपदिश्यते धनुःशिक्षामित्यर्थः, आलीढ० स्थानविशेषतः, एगे असंजता, न सर्वे, अथवा सर्वकारणा अस्त्रशास्त्राणि, अधी| यते हि भीमासुरकग्न कोडिल्लगं धर्मपाठका वैद्यकं वावचरिं वा कलाओ सुटु सिक्खंति असुभेनाध्यवसायेन अतिवाताय | पाणिणंति एवं पुरुषस्य शिर छेत्तव्यं एवं चार्थी प्रत्यर्थी वा दण्डयितव्यो नेत्रादिरागादिमिश्च कारी अकारी च ज्ञातव्यो, अमुकापराधे | वाऽयें दण्डो हस्तच्छेदमारणेत्यादि, किंच-केइ मंते अधिज्जति अमु मंते अभिचारुके अथर्वणे हृदयोण्डिकादीनि च अश्वमेधं | सर्वमेव पुरुषमेधादि च मन्त्रानधीयते, भूतमत्रो धातु गदः विलवादादि, बहूर्ण पाणाणं भूताणं विहेडणे, विद्याधन इत्यर्थः, उक्तं च-'पटुशतानि नियुजते, पशूनां मध्यमेऽहनि । अनमेधस्य वचनात् , न्यूनानि पशुभित्रिभिः॥१॥ ते तु अशुभाध्यवसिताः। | किंच-'माणओ काउ मायाओ' सिलोगो ॥४१५ ॥ तेण चाणककोडिल्लईसत्यादी मायाओ अधिज्जति जहा परो वंचे वन्यो, तहा वाणियगादिणो य उत्कोचवंचणादीहिं अत्थं समजिणंति लोभे तस्य च उत्तरेति माणोवि, एवं मायिणो मायाहि ।। | अत्थं उपजिणंति, यथेष्टानि सावधकार्याणि साधयन्ति, तत एषां कर्मबंधो भवति, कामभोगान समाहरे कारणे कार्यवदुप- ||२०८॥ ENCE [212]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy