SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: S प्रत सूत्रांक ||४११४३६|| H दीप अनुक्रम ४११४३६] कर्माकर्मश्रीस्त्रकID२ सादीयं सपजवसितं ३, णो चेव णं सादीयं अपञ्जवसितं, अथवा समं तु वीरियं तिविहं-खइयं उपसमियं खओवसमियंति, वीर्य तागचूर्णिःखइयं खीणकसायाणं, उपसमियं उबसंतकसायाणं, सेसाणं तु खोवसमिय, जत्थ सुतं-सस्थमेगे सुसिक्वंति, तत्थ गाथा । २०७॥ 'सत्थं तु असियगादि',गाथा, सत्थं विद्याकृतं मत्रकृतं च, तत्थ विजा इत्यी भंतो पुरिसो, अथवा विद्या ससाथणा मंतो असाहणो, एकेक पंचविहं-पार्थिवं वारुणं आग्नेयं वायव्यं मिश्रमिति, तत्थ मीसं जं दुपतिण्ह वा देवतागं, अथवा विजाए मंतेण य, एताणि अधिदेवगाणि, गतो णामणिप्फण्णो, सुत्ताणुगमे सुत्तमुबारेयवं-तं चिमं सुत्तं-'दुहावेतं समक्खातं' सिलोगो ॥ ४११ ।। दधाति एतं, द्विप्रकार-द्विभेदं बाल पंडित च, चः पूरणे, एतदिति यदमिप्रेत, यद्वा हाध्याये अधिकतं वक्ष्यमाणं, जंवा मिक्खे-14 वणिज्जुत्तीवुतं, सम्यक आख्यातं समाख्यातं तित्थगरेहिं गणहरेहिं च, विराजते येन तं वीरियं, विकमो वा वीरियं, पकरिसेण बुचइ पचुनइ, भृशं सावादितो वा बुचति, किण्णु वीरस्स वीरत्तं केन वीरोत्ति वुचति, किमिति परिप्रश्ने, नु वितर्के, वीर्यमस्खास्तीति वीरा, किं तत् वीरस्स वीर्य ?, केण वा वीरेत्ति वुच्चति, किणा वा कारणेन वीर इत्यभिधीयते ?, पृच्छामः, तत्थ वा करणं वीरियं जं पुच्छितं तदिदमपदिश्यते-कम्ममेव परिण्णाय' सिलोगो ॥ ४१२ ।। क्रिया कर्मत्यनान्तरं, क्रिया हि | चीय, एवं परिणाए एवं परिजानीहि, तस्सेगट्ठिया ओट्ठाणंति वा कम्मति वा बलंति वा बीरियंति वा एगहुँ, पठ्यते च-कम्ममेव पभासंति एवं प्रभापन्ति कर्मभीर्य, अथवा यदिदमष्टप्रकार कर्म तत् औदयिकभावनिष्पनं कर्मेत्यपदिश्यते, औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव, बालवीरियं बुचति, वितियं अकम्मं वावि सुवता अकर्मनीयं तत् , तद्धि क्षयनिष्पन्नं, न वा कर्म वध्यते, न च कर्मणि हेतुभूतं भवति, सुव्रताः-तीर्थकराः, प्रभात इति वर्तते, परिजानंत इति च वर्तते, तत्तु पंडितवीर्यमपदि-IMA ISHTHANE ॥२०७॥ [211]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy