SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत कर्माकर्म सूत्रांक ||४११ ४३६|| दीप अनुक्रम ४११४३६] श्रीयत्रक- कर्तव्ये, न पराभियोग इव करोति, हायमाणः, अवश्यं मया एतत्कर्तव्यं, न विपीदन्ति चलयति वा, क्षमावीय आकुश्यमानोचि तामणि नक्षुभ्यति, गंभीरो नाम परीपहेर्न क्षुभ्यते, दाउं वा काउं वा णो तुच्छो भवति, उक्तं च-'युल्लुबुलेति जं होइ ऊणयं रिचय कण॥२०६॥ कणेइ । भरियाई ण खुन्भंती सुपुरिसविण्णाणभंडाई ॥१।' उवयोगः सागारअणामारुवयोगपीरियं, सागारोवयोगवीरियं अट्ठविह पंच ज्ञानानि वीण्यज्ञानानि, अणागारोवयोगवीरियं चतुर्विधं, येन स्वविपये उपयुक्तः यो यमर्थ जानीते द्रष्टव्यं च पश्यति, एकेकस्स मत्युपयोगादेः चतुर्विधो भेदो दव्यादि, एवं उपयोगवीरिए जाणति, जोगवीरियं तिविहं, मण्णमझप्पीरियं अकुशलमणणिरोधो । वा कुशलमणउदीरणं वा मणस्स एगतीभावकरणं वा, मणवीरिएणय पियंठसंयता वद्धमाणअवहितपरिणामगा य भवन्ति, वइवी1 रिए भासमाणा अपुणरुतं निरवशेष च भापते वागविषयात्मोपयुक्तः, काये वीर्य सुसमाहितपसन्नादनः सुसहरितपादः कूर्मवद वतिष्ठते, कथं निश्चलोऽहं स्यां इत्यध्यवसितः, उक्तं हि-काएवि हु अज्झप्पं ते तपोवीय द्वादशप्रकारं यस्तदध्यवसितः करोति, । एवं सप्तदशविधे संयमेऽपि, एकत्वाध्यवसितस्य संयमवीर्य भवति, कथमहमतिचारं न प्राप्नुयामिति, एवमादि अध्यात्मवीय, एव]] मादि भाववीर्य वीरियपुव्वे वणिजति विकल्पसः, उक्तं च-"सन्यणदीणं जा होज बालुगा गणणमागता संती। तचो बहुतसे उ अस्थो एक्कस्स पुव्यस्स ॥१॥ सव्वसमुदाण जलं जति पस्थिमितं हवेज संकलणं । तत्तो बहुतरो उ अत्थो एगस्स पुषस्स ॥२॥ सबंपि तयं तिविहं पंडियं बालं च चालपंडितं होइ, तस्थ बालयं तथा पंडितं च, मीसितं च, अथवा दुविधं, तं०-अगाखीरियं अणगास्वीरियं, तत्थ पंडितवीरियं अणगाराणं, आगाराणं तु दुविहं-बालं च बालपंडितं चेति, तत्थ पंडितवीरियंपि सादीयं सपजवसितं च, चालचीरियं जहा असंजतस्त, विविधो तिठाणा, तंजहा-अणादीणं अपञ्जवसितं १ अगाइयं सपञ्जवसियं ॥ ॥२०६॥ [210]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy