SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||३८१ ४१०|| | प्रणयदीनो भवति, उक्तं हि-कण्ठविस्वरता दैन्यं, मुखे वैवर्ण्यवेष) । यान्येव नियमाणस्य, तानि लिङ्गानि याचिते ॥१॥ आउश्रीसूत्रकताङ्गचूर्णिः 0 दृणाहेतुं च मुहमंगलियाओ करेति मंखवत् , एरिसो वा तुम दसदिसिप्पगासो तच्चणिगो व जहा कंपति, उदरे हितं उदारिक ॥२०१२॥17 | अन्नपानमित्यर्थः, भृशं गृद्धः प्रगृद्धःणीयारगिद्धेव महाराहे णीयारो णाम कणकुंडकमुग्गमासोदणाण विनिकीर्यत इति नीकारः, वरा दारतीति वराहः, वरा भूमी, स उद्धृतविषाणोऽपि भूत्वा अन्यानुरतोऽपि हि हन्यमानान् दृष्ट्वा तत्र नीकारे गृद्धन् । पश्यति, ततः कचिदेव प्रकता वा, अरेति वा अचिरात्कालस्य प्राप्त जरो व एषति पातमेव, मरणमित्यर्थः, अथवा निकारो नाम यस्यानिरालकरालकमुद्गमाषादीनि स आरण्यवराहा, तेषु प्रगृह्यमाण औपगेषु पतति, कर्षकेम्पो यद् एसति घातमेव, एवमसौ ANIकशील आहारगृद्धः असंयममरणमासाथ गरगतिरिक्खजोणिओ पाविऊण अदमासु निघातमेव, स एवं कुसीलो 'अण्णस्स। VAIपाणस्स इधलोइअस्स' वृत्तं ॥४०६॥ इहलौकिकानि हि अन्नपाणानि दिन मोक्खाय, तेषां ऐहिकानां अन्नपानानां हेतुरिति । वाक्यशेषः, अनुप्रियाणि भापते, एस दारिका कीस ण दीजइ, गोणे किंण दम्मए, एवमादि वणीमगत्तगं करेति, सेवमान इति | वायाए सेवति, आगमणगमणादीहि य, स एवंविधं पासत्थयं चेव कुशीलतं च चशब्दात ओसन्नत संसत च, प्राप्येति । वाक्यशेषः, केवलं लिङ्गावशेषः चारित्रगुणवंचितः णिस्सारए होइ जहा पुलाए जहा धणं कीडएहिं णिप्फालितं णिस्सारं भवति, केवलं तुषमात्रावशेष, एवमसौ चारित्रगुणनिस्सारः पुलकधान्यवत् , इहैव बहूणं समणाणं समगीणं हीलणिजे परलोगे 10 य आगच्छति हत्थछिंदणादीणि, उक्ताः कुशीलाः, तत्प्रतिपक्षे भूतं मूलोत्तरगुणेषु आयतत्वं, सो शीलं प्रतिपद्यते, तत्रोत्तरगुणा नधिकृत्यापदिश्यते, 'अण्णायपिंडेणऽधियासएज' वृत्तं ॥४०७।। ण सयं वणीमगादीहि, अण्णातउ एसति, अधियासणाण | ॥२०॥ दीप अनुक्रम [३८१ NEPARIRAMPA ४१०] [205]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy