SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||३८१ ४१०|| दीप अनुक्रम श्रीसूत्रक- लपत्रफलादीणि गृह्यन्ते, विरता सिणाणा अउ इत्थिगाओ विरता अभ्यंगोद्वर्तनादिषु शरीरकर्मसु, निष्हति कर्मशरीरा, सुक्खा | ताङ्गचूर्णिः लुक्खा णिप्पडिकम्मसरीरा जाव अविचम्मावणद्धा एवं तावदहिंसा गृहीता, इस्थिग्रहणतो अन्येऽपि अवागृयते रात्रिभक्तं च, ततोऽपि | ॥२०॥ विरता, ये चैवं विरतास्तपसि चोद्यता ते संसारे न थणंति, णवा तत्र परिभ्रमन्ति, ण वा कुपीलदोसेहिं जुजंति, पुणरवि पासस्था PA कुसीला परामुस्संति-'जे मातरं च पितरं च हेचा' वृत्तं ॥४०३।। गारं नाम घृह पुत्रादि, पसबो हस्तश्वगोमहिष्यादयः, एवं | कृताकृतं एतं संतं असंतं वा विहाय प्रबजितत्वात् आघाति धम्मं उदाराणुगिद्धो, हिंडतो वा उपेत्य अकारणे वा गत्वा तनिधेसु |कुलेसु दाणभयादिसु अक्खातित्ति आख्याति, धर्मा, उदारानुगृद्धो नाम औदारिकः उदरहेतु धर्म कहेति, उधाहु से सामणितं | श्रमणभावो सामणियं तस्स दूरे बद्दति, कुलाई जे धावति सादुगाई. वृत्तं ॥४०४॥ एवंविधाई कुलाई पुव्वसंधुताई पच्छ।संधुताणि वा जो गच्छति सादुगाई, स्वादनीयं स्वादु स्वादु ददातीति स्वादुदानि, स्वदंति वा स्वादुकानि, अक्खाइयाओ अक्खाइ, धम्मकथाओ वा, जाहिं वा कहाहि रजते, उदाराओ गिद्धो पुन्नो, अथवा उदरग्रथिना आख्या ण वट्टइ काउं, इतरहा तु करे- | अवि कुले जाणित्ता, से आयरियाणं गुणाणं सतसे आयरिया चरित्तारिया तेसि सहस्सभाए सो वमृति सहस्सगुणपरिहीणो|M तती व हेहतरेण, जे लावए 'लप व्यक्तायां वाचि' लपतीति नीति जोवि ताव असणादिहेत, अण्णेण केइ लवावेति अहं एरिसो| Vवा , सोवि आयरियाण सहस्सभागे ण वट्टइ, किमंग पुण जो सयमेव लवइ ?, एवं वत्थपत्तपूयाहेतुमवि । किंच-णिकम्मदीणे | परिभोयणट्टी० वृत्तं ॥४०५।। जो अप्पं वा बहुं वा उवधिं च छडित्वा णिक्खंतोऽसौ सीलमास्थितः रूखानपानतर्जितः अला| भगपरीसहेण वा दीनबां प्राप्य जिभिदियवसट्टो पंचविधस्स आजीवस्स अन्यतमेन आहारमुत्पादयति, सर्वोऽपि हि मोहत्थपर-IC॥२०॥ [३८१४१०] [204]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy