SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥३८१ ४१०|| दीप अनुक्रम [३८१ ४१०] श्रीसूत्रताङ्गचूर्णिः ॥ १९९॥ IN SENSE RENNE “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ७ ], उद्देशक [-], निर्युक्ति: [ ८६ ९० ], मूलं [गाथा ३८१-४१०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: गुप्तः खयं वा गुप्तः कायवाङ्मनस्वात्मोपचारं कृत्वा अपदिश्यते आतगुप्तेति, दठ्ठे तसे य पडिसाह रेखा चशब्दात् स्थावरेऽपि, पडिसाहरेअचि इरियासमिति गहिता, अतिकम्मे संकुचए पसारए, इदानीं स्वलिंगकुशीला परामृश्यते, तद्यथा- 'जे धम्मल च विधाय भुंजे वृत्तं । ४०१ ॥ जेति अणिट्टिणिसे, लद्धं नान्येषामुपरोधं कृत्वा लब्धमित्यर्थः, वेतालीसदोसपरिशुद्धं, वा विभाषाविकल्पादिपु, असुद्ध श्री लद्धं असणादि निधायेति सन्निधिं कृत्वा तं पुण अभत्तत्थं, दुचरितं भत्तसेसं वा अन्भट्ठो वा मे अज, एवमादीहिं कारणेहिं सन्निधिं काउं भुंजति, विगतेण य साह विगतमिति विगतजीवं तेनापि च साहद्दुरिति साहरिंग, फासुगे देसे जंतुवजिते संहृत्य यः स्नाति प्रयत्नेनापि देशस्नानं वा सर्वस्नानं वा करोति, किं पुण अहिकडेण १, जो धावती लसयतीव वत्थं धावयति विभ्रूसावडिताए, लूमयति णाम जो छिंदति, छिंदित्तु वा पुणो संघेति वा, पठ्यते च-लीस| एज्जावि वत्थं लीसए नाम सेवते, अथवा सूइठाणाई कारेति, अप्पणो वा परस्स वा तमेव कुथाणं, भट्टारगो भणति - अधाहू से णाअणियस्स दूरे नमभावो हि णागणिगं ततो दूरे वर्त्तते, निर्ग्रन्थत्वस्येत्युक्तं भवति, उक्ताः पासत्यकुसीला । इदाणिं सुसीला, 'कम्मं परिण्णाय दर्गसि धीरे' वृत्तं ॥ ४०२ ॥ व्हाणपियणादिसु कन्जेसु तिविधेन तु उदगसमारंभ य कम्मबंधो भवति तमेवं | ज्ञात्वा संसारगीतो दुविधपरिण्णाए परिजाणेज धीरो-जानको, यथा वा यैः प्रकारैः कर्म बध्यते तान् कर्मबन्धाश्रवान् छिंदित्वा न कुर्यादिति, एवं ज्ञात्वा वियडेण जे जीवति आतिमोक्खं विगतजीवं वियडं - तंदुलोदगादि यच्चान्यदपि भोजनजात विगतजीवं संयमजीवितानुपरोधकृत तेन जीवेयुः केचिरं कालमिति जाब आदिमोक्खो, आदिरिति संसारः स यावन मुकः, ततो वा मुक्तः, यावद्वा शरीरं धियते तावत् किंच-प्रासुकोदकमोजित्वेऽपि सति ते चीनकन्दादि अर्भुजमाणाः, आदिग्रहणान्मू [203] सुशीलाः ।।१९९ ।।
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy