SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥३८१ ४१०|| दीप अनुक्रम [३८१४१०] श्रीसूत्रकृताङ्गचूर्णिः ॥१९८॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ७ ], उद्देशक [-], निर्युक्तिः [८६-९०], मूलं [गाथा ३८१-४१०] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: इति यथेयैस्तत्पतैः यदि तेषामेव सिद्धिर्भवति एवं सिया सिद्धि हवेज कतरेपां ! अगणिं फुसन्ताण कुकम्मिणंपि कुकर्मणो मृक्ष्यकारा कूटकारा वणदाहा वल्सरदाहकः उक्तानि पृथकुशीलदर्शनाणि, एषां तु सर्वेषामेव अयं सामान्योपालम्भ:अपरिक्ख दिहं ण हु एवं सिद्धि, एहिन्ति ते घातमबुज्झमाणा । अपरिच्छेति अपरीक्ष्य, दृष्टिरिति दर्शनं, अपरीक्षितदर्शनानामित्यर्थः नैवं सिद्धिर्भवतीति वाक्यशेषः, किंतु एहिंति ते घातमयुज्झमाणाः, अपरिच्छेति अपरीक्ष्य, दृष्टिरिति दर्शनी, तैस्तैर्दुःखविशेषैर्घातयतीति घातः संसारः, धम्ममबुज्झमाणाः, तत्प्रतिपक्षभूताः सम्यग्दृष्टयः, ते तु भूतेहिं जाणं पडिलेह सातं भूतानि एकेन्द्रियादीनि जानीत इति जानकः स जानको अत्तोवम्मेण भूते सातं पडिलेहेति 'जह मम ण पियं दुक्खं, जाणिय एवमेव सन्वसत्ताणं' एवं मत्वा यदात्मनो न प्रियं तद्भूतानां न करोति, एवं समं पडिलेहणा भवति, विजं नाम विद्वान्, गहायत्ति एवं गृहीत्वा अत्तोवमेण इच्छितं सातासात एवं गृहीत्वा नवकेन भेदेन तसथावराण पीडं, अथवा विजं, विजा णाम ज्ञानं हाय, जोए तस्थावरा णचंति, उक्तं च- 'पढमं गाणं तओ दया, एवं चिट्ठति सव्त्रसंजए। अण्णाणी किं काहिति ?, किंवा ाहिति पावगं ? ॥१॥' ये पुनः हिंसादिषु प्रवर्त्तन्ते अशीलाः कुशीलाश्च ते संसारे धणंति लुप्पंति वृत्तं ॥ ४०० ॥ परगादिगती सारीरमाणसेहिं दुःखेहिं पीड्यमाना स्तनन्ति, लुप्यन्त इति छिद्यन्ते, हन्यन्ते च तसन्तीति नानाविधेभ्यो दुःखेभ्य उद्विजते, कर्माण्येषां संतीति कर्मिणः, यतथैवं तेण पुढो जगाईं पुढो नाम पृथक् अथवा पृथु विस्तारो, सव्वजगाई पुढो पडिसंखाएति परिसंखाय परिगण्येत्यर्थः 'भिक्षु'रिति सुसीलभिक्षुः तम्हा विदू विरते आतगुत्ते तसादिति यसान्निःशीलाः कुशीलाभ संसारे परिवर्त्तमाना स्तनन्ति लुप्प॑ति त्रसंति च तम्हा विदुः विरतिं कुर्यात् पंचप्रकारां अहिंसादी, आतगुतो णाम आत्मसु [202] आत्मारंभाः १९८॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy