SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीमत्र प्रत सूत्रांक ||३००३२६|| तार ॥१६॥ श्रीसूत्रक- ताङ्गनूर्णिः ॥१६३॥ दीप अनुक्रम [३००३२६ वा, उच्यते 'भेऽदं पवक्खामि जहातहति जहित्ति इहं येन प्रकारेण पावाईकम्माई ते तहिं तहेव वेयणाओ पाविजंति, का तर्हि भावना ?, तीवोपचितैस्तीवेदना भवंति मन्दैर्मन्दा मध्यैर्मध्या नरकविशेषतः स्थितिविशेतश्च, अथवा जहा तहत्ति राजन्वे वा राजामात्यत्वे चारकपालत्वे लुब्धकत्वे वा सौकरिकमत्स्यवन्धत्वे वा बधघातमांसापरोधपारदारिकयाज्ञिकसंसारमोचकमहापरिग्रहेत्येवमा| दयो दण्डा यैर्यथा कृतास्तान् तत्थेव दंडे तत्थ सारयंति-वोलंति, ते च यथाक्तैर्दण्डैः स्मारयन्ति याच्यमानाः, सरयतित्ति सारयति, न तथा छिद्यन्ते एव, मार्यन्ते वध्यन्ते सह्यते, एवं यावंतो यथा दण्डप्रकाराः कृतास्तावद्भिस्तथा च स्मारयति ते हम्ममाणा णरगं उति'वृत्तं ॥३१९।। त एवं वालाः हन्यमाना इतश्चेतश्च पलायमाणा णिलुकणपथं मम्गंता नरकमेवान्यं भीमतरवेदनं प्रविशंति, जहा इह चारहिं चोरा चारिजंति, कडिल्लमणुप्रविशंति, तत्रापि सिंहव्याघाजगरादिभिः खाद्यते, एवं ते ते बाला पलायमाणा नरकपालभयात् नरकं पतंति अण्णं पुण्णं उरुअस्स, उरूणाम उच्चारपामवणकदमो, से जहा णामए अहिमडित्ति वा मतकुहितविगट्ठकिमीएणं, तदपि उरूअं तप्तं महत्ति,ताव तत्थ चिटुंति उरूवभक्खी, उरूवं भक्षयन्तीति उरूवभक्खी, ते णिस्यपालेहि उरूवं | खाविअंति, तुद्यत इति तुद्यमानाः कर्मभिः, कर्मावशा णाम कर्मयोग्या कर्मवशगा वा, तत्थ दूरे चेव विट्ठाकृमिसंस्थाणा विउब्बिया किगिगा तेहि खञ्जमाणा चिट्ठति, गुणमार्गा य तत्थ किच्छाहिं गच्छंति, परिसंता य तत्थेव लोलमाणा किमगेहि खजंति, छद्रसत्तमासणं पुढवीस णेरड्या मत्तमहन्ताई लोहितकथुरूवाई विउवित्ता अण्णमण्णस्स कार्य समतुरंतेमाणाअणुखायमाणा चिट्ठति ।। किंचान्यत्-'सदा कसिणं पुण घम्मट्ठाणं' वृत्तं ॥३२०॥ सदेति नित्यं, कसिणं णाम संपूर्ण, तत्तोष्ण कुंभीपागअर्णतगुणा| धियं, जोवि तत्थ बातो सोऽवि लोहारधमणी वा अणंतगुणउसिणाधिको, गाढेहिं कम्मेहिं तचेपामुपनीतं, ते वा तत्थुवणीता अबा [167]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy