SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [9], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: लोलनादि ताङ्गचूर्णिः प्रत सूत्रांक ||३००३२६|| श्रीसत्रक॥१६२॥ दीप अनुक्रम [३००३२६] पगाढतरं सुतं तं विउव्विपलयं अगणिं गाद द्वाणं वयंति, लोलंति येन दुक्खेन तल्लोलगं, भृशं गाढं प्रगाढ निरन्तरमित्यर्थः, गाढतरं सुठुतरं गाद सुतत्तं, ततो विसाला विगतो णरगउसिणगाओ अधिकतरं, अथवा सा अगणिणा तत्तं सीतवेदणिजावि लोलुगा तेसुवि णेरइया सीएण हिमकडअउणपक्खित्ताई च भुजंगा ललकारेण सीतेणं लोलाविअंति, अण्णोसिं पुण णरगाणं वा, लोलुअग्गिति णाम, जहा लोलुए महालोलुए, तत्थ सादं लभंतीति दुग्गे निस्यपालो महत्तरेणापि तावत् ण तत्थ सायं लभति, उक्तं हि-'अच्छिणिमीलियमेत्तं णस्थि सुहं किंचि कालमणुब ०' अतिदुग्गे वा, भृशं दुर्गे वा, ण चेव तत्थ कासइ समा भूमी अस्थि, अरिहिता अभिभावः तस्मिन्नपि अरिहते अमितावो तहावि तं विजंति अयोकवल्लादिसु तेषां नरकाणां गण्डस्योपरि पिटका इब जाताः ते ते स्वाभाविकेन नरकदुक्खेण विशेषतश्च नरकपालोदीरितेन पुनः पुनः समाहता हन्यमानाः स्वयं वेदनासमुद्घातैरिव कालं गमयंति, तत्र पुनर्महाघोपनरकपालोदीरितस्तेषां च परस्परतो हनछिन्दभिंदमारयातिकूपितस्तनितशब्दैश्च से सुब्बती गामवघे व सद्दे०'वृत्तं ॥३१७॥ से जहा नामए अयघाते वा णरघाए वा सर्वस्वहारे च बन्दिग्रहे वा महाणगरडाहे या उकिरिजंतेसु वा णगरेसु गामेसु वा समंता हाहाकारा रवा अमानुपुत्राः श्रूयते, एवं तेष्वपि उदिण्णकम्माए पयायति णरगपा(लाव)याए णरगलोगस्स महाभैरवसद्दो सुब्बते, उदिण्णकम्माण तेसिं असातावेदणिजादिगाओसणं असुभाओ कम्मपयडीओ उदिण्णाओ, असुरकुमाराणवि तेसिं मिच्छत्तहासरतीओ उदिष्णाओ इत्यवस्थे उद्दिष्णकम्मा, पोरइयाणं शरीराणीति वाक्यशेषः, उदीर्णकर्माणोऽसुराः, पुनः पुनरिति अनेकशः,संघातमारणाणि सह हरिसेण सहरिसं दुक्खापयंति दुईति विहंसंति वा, पठ्यते 'पाणेहिं णं पाव विजोजयंति'वृत्तं ॥३१८॥ प्राणाः शरीरेन्द्रियबलप्राणाः ते पापास्तैस्तै.दनाप्रकारैः बलभेदप्रकारैश्च वियोजयंति विश्लेपयन्तीत्यर्थः, साकिमर्थं तेषां वेदनामुदीरयति ? कीदृशी [166]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy