SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: इटापाकादि श्रीमत्रक चूर्णिः प्रत सूत्रांक ||३००३२६|| ॥१६॥ दीप STARRELATIALAAMASIASTHANIDEOHINILASSES अनुक्रम [३००३२६] suTOTRAChumalpamummyTOPATI यानीह गावान्युपणस्थानानि इष्टषाकादीनि तेस्तदुपमीयते, उपनीयतेत्ति वा उवपद रिसतेत्ति वा एगहुँ, अतिदुःखखभावं अतीदुःखधर्म, तथावि अतिदुक्खधम्मे आर्गम परिकप्पयंति, वालि हत्थं कसं पक्खिविऊण विहणंति, विणिहणित्ता खीलरोहिं चम्ममिव ततो वितडितसरीराणं वेधेहिं विधति सिराणि, तेसिं बध्यस्थानानि येषु वेधेपु ते वेधाः, तद्यथा अक्षिकर्णनासामुखानि, अदान्तेन्द्रियाणां पूर्वत एव एतानि पूर्वमदान्तान्यभूवन् , सांप्रतं दामन्यते, अथवा सीसावेढेण तान्ति-सीसं दुक्खाति, किंचान्यत्-तत्रासिपत्रा नाम | नरकपाला 'छिदंति बालस्स खुरेण णकं, उट्टेवि छिदंति दुवेवि कण्णे' वृत्तं ॥३२१ ।। एतानि हि पूर्वमच्छिन्नदोपान्यभूवन् अच्छिन्नतृष्णानि वाऽऽसन् , तत्साम्प्रतं स्वयमेव छिद्यन्ते, जिब्भं विणिकिस्स विहत्थिमेतं, एषा हि पूर्व नसारित्तनी अलीकभापिणी चासीत् , परस्परं विकुवितेहिं छिन्दति, बालस्स खुरेण णकं तिक्खाहिं सलाहिति, लोहखीलगाः, ते च कार्य यावत् ककाटिकातो निर्गता, निपातयतिचि विधति, त एवं विद्धा तो 'ते तिप्पमाणा तलसंपुड(ब)चा' वृत्तं ॥ ३२२।। विनितप्यमानाः | तिप्पमाणाः पीयमाना हेरिकादिपु तलसंपुलिता णाम अयतबंधा हस्तयोः कृता, यथैषां करतलं चैकत्र मिलति, एवं पादयोरपि, | अथवा करतलेन किंचि जोड्यमानाः, एवं तेषां च घडगेहिं जंतेहि य तलसंपुडियचा, अद्या सरीरं भण्णति, रातिदियं तत्थ थणंति मंदा रात्रिंदिनप्रमाणमात्रं कालं णिच्छणते अच्छंति, मंदा नाम मंदबुद्धयः, लीना वा समीरिता, सर्वतो रुधिरं गालाविता | | इत्यर्थः, सर्वतश्च मांसरवकृष्टैः अनायभूमीय थरथरायतो, अण्णावकथलं बंगाई देहोऽवि खंडखंडाई केसिंचि काउं पजोविततो, | सब्बओ पलीवित्ता वेढेऊण केइ खारेण पत्तच्छिन्नंगा वासीमादीहिं तच्छेतुं खारेण सिंचंति, किंच-जइ ते सुत लोहितपागपायी, तैयगुणा परेणं यदि त्वया कदाचित् श्रुता, लोकेऽपि ोपा थुतिः प्रतीता, तत्र कुंभीओ विअंति, लोहितस्यापाकः लोहित ॥१६४॥ [168]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy