SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक श्रीसूत्रकृ ताङ्गचूर्णिः ||३०० - ॥१५९॥ ३२६|| दीप अनुक्रम [३००३२६] Semin Ne “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः + चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र- [ ०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि : वृत्तं ||३०६ || जहा इंगालरासी जलितो घणघणेति एवं ते परकाः स्वभावोष्णा एव, ण पुण तत्थ बादरो अग्गी अत्थि, विग्गहगतिसमावण्णएहिं ते पुण उसिणपरिणता पोग्गलगा जंतवाडचुल्लीओवि उसिणतरा, ततोमं भूमि अणोकमन्ता तत्रायसक वल्लतुल्लं ते उज्झमाणा कलुणं थणंति, कलुणं दीणं, स्तनितं नाम प्रततश्वासमीपकूजितं यल्लाडानां निस्तनितं, अरहस्सरा णाम अरहतस्वराः अनुबद्धस्सरा इत्यर्थः, चिरं तेसु चितीति चिरद्वितीया, जहणेणं दस वाससहरुसाई उकोसेणं तेत्तीसं सागरोवमाई, त | एवं प्रतिपद्यमाना न द्यां पश्यंति 'जइ ते सुता वैतरणीतिदुग्गा' वृत्तं ॥३०७॥ यद् त्वया श्रुतपूर्वा वैतरणी नाम नदी, लोकेऽपि | ह्येषा प्रतीता, वेगेन तस्यां तरतीति वैतरणी, अभिमुखं भृशं वा दुग्र्गाऽतिदुर्गा गम्भीरतया परमाधार्मिकैः कृता, केचिद् ब्रुवते स्वाभा | विकैवेति, खुरो जहा णिसिओ यथा क्षुरो निशातश्छिनत्ति एवमसावपि, जइ अंगुली चुंभेज ततः सा तीक्ष्णश्रोताभिः छिद्यते, तीक्ष्णता वा गृह्यते यथा क्षुरधारा तीक्ष्णवेगा, ततस्ते तृष्णादिना प्रतप्ताङ्गारभूतां भूमिं विहाय खिन्नासवः पिपासवश्च तत्रावतरन्तीति, अवतीर्य चैनां मार्गातिदुर्गा प्रतरन्ति नरकपालैरसिभिः शक्तिमिव पृणुतः प्रणुद्यमाना उत्तितीर्षयञ्च ततः शक्तिमिः कुन्तैश्च तत्रैव क्षिप्यन्ते | 'कीले हि विज्झति असाधुकम्मा' वृत्तं ||३०८|| ततो परमाधम्मिएहिं णावा उवि विउव्बिताओ लोहखीलगसंकुलाओ ते ताओ अल्लियंता पुचाविलग्गेहि णिरयपालेहि विज्यंति, कोलं नाम गर्छु, उक्तं हि कोलेनानुगतं बिलं, भुजंगवदसाधूनि कर्माणि येषां ते इमे असाधुकर्माणः, णावं उवेतिं उबलियंति तेसिं तेण पाणिएण कलकलभूतेण सव्वसोत्ताणुपवेसणा सत्ति पूर्वमेव नष्टा, पुनः कोलैर्विद्वानां भृशतरं नश्यति, मिन्नेति सूलाहित्ति मूलयाहिं त्रिशूलिकाभिर्दीर्वाभिः अहे हेडतो जलस्म अधोमुखे वा ततः कथंचिदेव चिरा उत्तीर्णाः सन्तः नरकपालैर्विकुर्वितां नरकभूमिमुपयन्ति, कतरियं ? ' आसूरियं णाम' वृत्तं ॥ ३१० ॥ यत्र शूरो नास्ति [163] अंगारराइयादि ।। १५९।।
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy