SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीसत्रक सूत्रांक ||३००३२६|| ॥१५८॥ दीप अनुक्रम [३००३२६] याज्ञिकादयश्च, थावरे पुरदाहगादिः, आत्मसुस्वार्थ आत्मसुखं पड्डुच्च, यदपि हि परार्थ हिंसति हि तत्रापि तेषां मनःसुखमेवोत्पद्यते पुत्रदारे सुखिनि अप्यत्र वा, जे लूसए होंति अदत्तहारी लूसको नाम हिंसक एव, जो वा अंग पञ्चंगं भिन्दति भंजति वा, अदत्तं हरतीति अदत्तहारी, सो य विगयसंजमः, सिक्खा गहणसिक्खा आसेवणासिक्खा वा न किंचिदपि आसेवते संयमठाणं तस्स एगपाणाएवि दंडेण णिक्खिचो 'पगम्भि पाणे बहुणंति'वृत्तं ॥३०४॥ तस तं कर्तुकामस्य कृत्वा वा किंचन माईवमुत्पद्यन्ते यथा सिंहस्य कृष्णसर्पस्य वा, वहणं वेदेति मत्स्यबन्धाद्याः स्वयंभुरमणमत्स्या वा येषां वाऽन्या वृत्तिरेव नास्ति वग्यसिंहनागादीनां, त्रिभ्यः पातयती त्रिभिर्वा पातयति मनोवाक्काययोगैरित्यर्थः, एवं परिग्रहोऽपि वक्तव्यः अणिबुडे अणुवसंते आसवदारेहिं स एव दाहिणगासि गामिए अधम्मा पक्खिएसु बहुं पावकम्मं कलिकलसं समजिणित्ता से जहा णामए अयगोलेति वा' इत्तो चुए धातगति उति घातगामिनामिव गतिवेदनागतिरित्यर्थः, घातकानां वा गतिः श्रुतगतिं गच्छति, अंतकालो नाम जीवितान्त कालः निधो गति रधोगतिः अधो भवद्भिः शिरोभियंग्भवद्भिः शिरोभिः, तओतं अप्रकाशं अधो गच्छदन्धकारमित्यर्थः, अन्तकालो नाम जीवितान्तकालः अधोशिरा इति, उक्तं हि जयतु वसुमती नृपैः समया, व्यपगतचौरभयानुदेव! शोभा। जगति विधुरवादिनः कृतान्त (ग्रन्थाग्रं ३४००) नरकमवाशिरसः पतंतु शाक्याः॥१॥ दूरोत्पतने हि शिरसो गुरुत्वात् अवाशिरसः पतंति, स एव विचारः इहानुगम्यते, तेषां तस्यामवस्थायां शिरो विद्यत एव इति, एकसमयिकदुसमयिकगतितिगसमएण वा विग्गहेण उपयअंति, अंतोमुहुत्तेण अशुभकर्मोदयात् शरीराण्युत्पादयंति, निळूनांडजसनिमानि निजपर्याप्तिभावमागताच शब्दान् शृण्वंति 'हण छिन्दधभिवह णं दहह'वृत्तं ।।३०५।। कण्ठयं, तत तान् शब्दानाकर्ण्य मुखात् भैरवान् श्रुत्वा तद्भयात्पलायमानाः 'इंगालरासिंजलितं सजोति MIRMIREONEHA ॥१५८॥ [162]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy