SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक श्रीसूत्रकनाङ्गचूर्णिः ॥१६॥ महातापादि ||३०० ३२६|| दीप अनुक्रम [३००३२६ अथवा सर्व एव नरकाः अमरिकाः महन्ततावं णाम कुंभीपाकसदृशं महानतितापो यस्मिनीध तमोभूतं यथा जात्यन्धस्य अहनि रात्रौ च सर्वकालमेव तमः एवं तत्रापि, स तु आगाधगुहासदृशा दुःखं तत्थ पावेयुरिति दुखन्तरं, महान्त इति विस्तीर्णा, उ९ अहे। य तिरिय दिसासु ऊर्ध्वमिति उबरिल्ले तले अधे भूमीए तिरियं कुड्डेसु, तत्थ कालोभासी अचेयणो अगणिकायो समाहितो सम्यक् आहितो समाहित एकीभूतो निरन्तरमित्यर्थः, पठ्यते च-समूसिते जत्थ अगणी झियाति समूसितो नाम उच्छृतः सो | पुण जं भट्ठीचुल्लीतो उसिणतरो जंसि 'जंसि गुहा जलणातियट्टे'वृत्ते ॥३१।। गुहाए गतो दारा विउब्धिता, किण्हा गणणा ऊऊयमाणी ऊऊयमाणी चिट्ठति, जलणं अति अतो जलणतियट्टे, अविजाणतो डज्झति लुत्तपण्णे अविजाणतो णाम नासौ तस्यां विजाणाति कुतो द्वारमिति, अथवाऽसौ जानाति अवमे उसिणपरित्ताणं भविष्यति, इह वाऽसौ अविज्ञायक आसीत् , यस्तु द्विधानि कर्माण्यकरोत् लुप्ता प्रज्ञा यस्य स भवति लुत्तपण्णा-न जानाति कुतो निर्गन्तव्यमिति, प्रहासौ वा वेदनाभिर्वाऽस्य प्रज्ञा महिता, अथवा अहिते हि पण्णाणे इदमन्यद्वेदनास्थान-सदा कलुणं पुण धम्मट्ठाणं सदेति नित्यं, न कदाचिदपि तस्मिन् हर्षः ग्रहासो वा, धर्मणः स्थान धर्मस्थानं, सर्व एव हि उष्णवेदना नरकाः धर्मस्थानि, विशेषतस्तु विकुर्वितानि स्थानानानि दुक्खनिष्क्रमणप्रवेशानि | गातं उण्डं दुःखोवणितं गाढ़ा दुर्मोक्षणीयैः कर्मभिन्तत्रोपनीता स वा तेपामुपनीतः अथवा गाढमिति निरन्तरमित्यर्थः, गाढ-IM चेदणं अतिदुक्खधम्मंति, धर्मः स्वभाव इत्यर्थः, स्वभावग्रतप्तेषु तेषु तत्थवि 'चत्तारि अगणिओ समारभित्ता'वृत्तं ॥३१२।। अथवा इदमेव तत् धर्मस्थानं यदुत चत्तारि अगणीओ समारभित्ता चउदिसं अगणि, समारमिता णाम समुद्दीवेत्ता, जहिति यत्र क्रूराणि कर्माणि यैः पूर्व कृतानि क्रूरकर्माण: नारकाः, अथवा ते क्रूरकर्माणोऽपि णरयपाला जे णरयग्गिततेवि तपति तापयंति [164]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy