SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति : [४५-५५], मूलं [गाथा २२५-२४६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रक प्रत सूत्रांक ||२२५ वाहचूर्णिः ॥१२॥ २४६|| दीप अनुक्रम [२२५ | मारेणेत्यर्थः, खंधेन पृष्ठेन वा, एवं ते परसामयिका कर्मगुरुगा लुक्खमणुहमणियतं एरिसेण लूहेण अजवेत्ता अस्नानादि ताव |DI सातादि संजमगुणे य गुरुए अचइत्ता वोढुं त्वरितमोक्षाध्वगानां साधूनां लघुभूतानां पीढाभ्यां परिसप्र्पतीति पीढसप्पी, संभ्रमति तस्मि-14 मिति संभ्रमः, जनस्यान्यस्य त्वरितमग्गिभयात् णस्सितुकामो किल पीढसप्पी दरातोज्झितोऽपि जणं वा वर्चतं पिटुतोऽणुवयति, एवं तेऽवि किल संसारभीरयो मोक्षप्रस्थिताः सीतोदगादिसंगात् संसार एव पदंति । इदानीं शाक्याः परामृश्यन्ते-इहमेगे तु मण्णंते सातं सातेण विनती ॥२३०॥ सायं णाम सुखं श्रोतादि तं सातं सातेणेव लभ्यते, सुखं सुखेन लभ्यत इत्यर्थः, मयं सुखेन मोक्षसुखं गच्छामः, दृष्टांतो वणिजः, तुम्भे पुण परमदुक्खितत्वात् 'जितत्थ आयरियं मग्गं जिता नाम दुःखप्रत्रज्यां कुर्वाणा अपि न मोक्षं गच्छत, वयं सुखेनैव मोक्खसुक्खं गच्छामः इत्यतो भवंतो जिता, तेनास्मदीयार्यमार्गेण 'परमति समाधित्ति मन समाधिः परमा, असमाधीए शारीरादिना दुःखेनेत्यर्थः। 'मा एतं अवमण्णंतो'सिलोगो।।२२९।। अमाणोणाप्रतिपेधे, अथ तदुदप्रणीतं सुखात्मक मार्गमवमन्यमानाः आत्मानमात्मना बंचयंते इत्यर्थः, 'दूर दूरेण सुखातो, लुपह छिन्दध, दिटुंतो 'एतस्स अमोक्खाए अयहारीब जरथ त एवं वदंतः प्रत्यंगिगदोपमापद्यते, कथं ?, 'इहमेगे तु मण्णंता सातं साते ण विजते,' इहेति इह निग्रंथशासने, सातं साते न विद्यते, का भावना ?-नहि सुखं सुखेन लभ्यते, यदि चेवमेवं तेनेह राजादिनामपि सुखिनों परत्र सुखिना भाव्य, नारकाणां तु दुःखितानां पुनर्नरकेचैव भाव्य, तेन साया सोक्खस्संगे न, 'जिता नाम शिरस्तुण्डमुण्डनमपि कृत्या सम्यगमार्गमास्थाय मोक्षं गच्छंति, परमं च समाधि ता मोक्खसमाधि, इह वा जाऽसंगसमाधि, उक्तं हि"नैवाम्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोलोकव्यापाररहितस्य ॥१॥'मा एयं अवमण्णंता अमानोनाः |॥१२॥ २४६ [125]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy