SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति : [४५-५५], मूलं [गाथा २२५-२४६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रक प्रत सूत्रांक ||२२५२४६| वाङ्गचूर्णिः ४ उद्देशः ॥१२०॥ दीप अनुक्रम [२२५२४६] कचित्रेतायां द्वापरे च, तप एव धनं तपोधनं, तप्तं तपोधनं यैः त इमे तत्ततवोधणा, पंचाग्नितापादि लोइयाणं ते ते महापुरिसा, नम्यादयः आस्माकं तु यदा सामन्नं प्रतिपन्नाः तदा महापुरिसा, भोचा सीतोदकं सिद्धा' सीतोदगंणाम अपरिणतं, तेण सोयं आयरंता पहाणपाणहत्थादीणि अमिक्खणं सोएता तथाऽन्तर्जले वसंतः सिद्धि प्राप्ताः सिद्धाः, एवं परंपरश्रुतिं श्रुत्वा अस्नानादिपरीषहजिताः 'तत्थ मंदे विसीदति तत्रेति तस्मिन्नस्नातकवते फासुगोदयपाणे वत्ति,तथिमे अभुंजिया णमी वेदेही एमाउत्ते य भुजिया। बाहुए उदयं भोचा तहानारायणे रिसी।।२२५|| आसिले देविले चेव, दीवायणमहारिसी। पारासरा दगं भोचा, वीताणि हरिताणि य ॥२२६॥ एते पुर्वि महापुरिसा ॥२२७॥ प्रधानाः पुरिपाः महापुरिषाः आहिता-आख्याता,'इह संमत'ति इहापि ते इसिभासितेसु पडिजंति, णमी ताव णमिपच्चजाए सेसा सन्चे अण्णे इसिभासितेसु, असिले देविले चेवत्ति बंधाणुलोमेण गतं, इतरथा हि देवल आसिल इति वक्तव्यं, एतेसिं पत्तेयबुद्धाणं वणवासे चेय वसंताणं वीयाणि हरिताणि य भुंजंताणं ज्ञानान्युत्पन्नानि, यथा भरतस्य आदंसगिहे णाणमुप्पणं, तं तु तस्स भावलिंग पडिवण्णस्स खीणचउकम्मस्स गिहवासे उप्पण्णमिति, ते तु कुतित्था ण जाणंति कस्मिन् वर्तमानस्य ज्ञानमुत्पाद्यते कतरेण वा संघतणेण सिज्झति ?, अजानानास्तु ब्रुवते. ते नमी आद्या महर्षयः भोचा सीतोदगं सिद्धाः, भोचेति भुंजाना एव, सीतोदगं कन्दमूलाणि वा, जोई च समारंभंता, जहमेतमणुस्सुतं'ति भारहपुराणादिसु एवं एताहि कुसुतीउनसग्गेहि उपसग्गिजमाणे, ण केवलं सरीरा एव उवसग्गा, माणसा अपि उपसर्गा विद्यते, यां श्रुति श्रुत्वा मनसा विनिपातमापद्यते, कथं ?, उच्यते 'तस्थ मंदा विसीदति ॥२२८ ।। तस्मि-2 निति कुश्रुतिउपसगोंदये मंदा-अबुद्धयः विसीतंति-फासुएसणिजे छक्काएसु अपरिहरितब्वेसु, दिट्ठतो 'वाहच्छिण्णा व गहभा' ॥१२॥ [124]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy