SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति : [४५-५५], मूलं [गाथा २२५-२४६] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: झरणादि प्रत सूत्रांक ||२२५२४६|| श्रीसूत्रकतारुचूर्णि ॥१२२॥ दीप अनुक्रम [२२५२४६1 प्रतिषेधे, 'एतंति' एतं आरुहतं मग्गं अवमणंता आत्मानमात्मना बहुं परिभविजह-लुपह वहुं, को दृष्टान्तः ?,'एयस्स अमोक्खाए अयहारिव जूरथ' कथं ?, जेण तुम्मे वा 'पाणातिवादे वर्दृता' सिलोगो ॥२३२|| स्यात्-कथं प्राणातिपाते वर्तामहे ?, येन पचनानि पाचनानि चानुज्ञातानि, उक्तंहि-पचंति दीक्षिता यत्र, पाचयंत्यथवा परैः। औद्दशिकं च भुजंति, न स धर्मः सनातनः ॥१॥" मुसावादेवि असंजता संजतंति अप्पाणं भणध, अदत्तादाणे च जेसि जीवाणं सरीराई आहारैति तेहिं अदत्ताई आएह, धेनूना बत्सवृद्धयै नियुजितुं मेथुनेऽपि प्रेष्यगोपशुवर्गाणां, परिगहेऽपि धनधान्यग्रामादिपरिग्रहः, एवं कोधमाण जाव मिच्छादंसणसल्ले इति, एवं ताव शाक्याः अन्ये च तद्विधाः कुतीर्थाः, 'एवमेगे तु पासस्था' सिलोगो ॥२३।। एवमवधारणे 'एते' इति शाक्याः अन्ये च तद्विधाः, पार्वे तिष्ठन्तीति पार्श्वस्थाः, केषां ?-अहिंसादीनां गुणानां णाणादीण च सम्मईसणस्स चा, किं ?पण्णवेंति विसयणिग्याते सुहेण सुई, अथवा इमं पपणति दगसोयरियादयो, सुखलिन्भवो अजितेन्द्रिया 'इत्थीवसगता याला जिणसासणपरम्मुहा' किं पण्णावेंति-विसयणिग्यातणे तु कजमाणे णस्थि अधम्मो अप्पणो परस्स वा सुखमुत्पादयतः, अप्पेवं धर्मो भवति, नत्वधर्मः, को दृष्टान्तः १, 'जधा गंड पिलागं वा' सिलोगो॥२३४।। जहा कोई अप्पणो परस्स वा गंडं पिलागं णिप्पीलेत्ता पुव्वं पूर्व सोणितं वा णिस्सावेतित्ति को अधम्मो ?,एवं जो कोई इस्थिशरीरे शुक्रविषयनिर्घात कुर्यात् तत्र को दोषः स्यात् , 'एवं विपणवणीत्थीसु' एवमनेन प्रकारेण विज्ञापना नाम परिभोगः, एकाथिकानि आसेवना, दोपः तत्र कुतः स्यात् , किंच ''जहा मन्धातइए णाम' सिलोगो ॥२३५।। मंधावई णाम मेसो, सो जहा उदगं अकलसेन्तोय जण्णुएहिं णिसीदितु गोप्पएवि जलं अणदुआलंतोवि पियति, एवमरागो चित्तं अकलुसेन्तो जइ इस्थि विष्णवेति को तत्थ दोसो', उक्तं च-"प्राप्तानामु ॥१२२॥ [126]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy