SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१६५ १८१|| दीप अनुक्रम [१६५१८१] श्रीसूत्रकताङ्गचूर्णिः ॥ १०३ ॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [१], निर्युक्ति: [ ४५-५५], मूलं [गाथा १६५ - १८१] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अन्यतमेन वा तेजसा शशमूषक मार्जारकोल वृकक्षुपकलतावितानवृक्षादयो दह्यमानाः संकुचंति, प्राणिनोऽपि दहमाना विसीदति । 'अप्पेगे पडिभासंति' सिलोगो ॥ १७३ ॥ समन्ताद्भापन्ते परिभाषन्ते, पथ्यतेऽनेनेति पंथाः पन्थानं प्रति योऽन्यः पन्थाः स प्रतिपथः प्रतिपन्था वा तेन गच्छतीति प्रातिपथिकः तं गामानुगामं रीयंतं केइ पाडिपंथगाः पडिभासंति, अथवा यो यस्य विलोमकः स तस्य प्रातिपथिको भवति, ते, न तु सर्वे एव कुतीर्था सन्मार्गविलोपकाः, कथं १, अणुसोयपट्टिए बहुजणंमि, साधवो हि प्रतिश्रोतसा मोक्षममि प्रस्थिताः कुतीर्थास्त्वनुश्रोतसा, किं भाषते - 'पडियारगया एते' करणं कृतिर्वा कारः कारं प्रति योऽन्यः कारः प्रतिकारस्तं गताः पडियारगताः, पडियाई कम्माई वेदंति, एते हि अण्णाए जातीए पंथा उच्छ्ढा तेण निड़णा हिंडति ण य दत्ताई दाणाई तेन न लभंति, लद्धेऽपि य ण गेव्हंति, ण चोदगाणि दत्ताणि तेण ताणि ण पिवंति, 'जे एते एव जीविणो 'ति जे एतेवं जीवणसीला, तंजहा कंजिगउसिणोदगादीहिं अन्ताहारेण जीवंति, पठ्यते च-'तदारवेयणिज्जे ते' जेहि चैव दारेहिं कितं तेहिं चैव वेदिजतित्ति तद्दारवेद णिअं, जहा अदत्तदाणा तेण ण लभंति, सेसं तहेव । 'अप्पेगे वई जुंजन्ति ॥ १७४ ॥ अप्येके, न सर्वे, वाचं जुजंति वाचमुदीरयन्तीत्यर्थः, अहो एते 'चरगा पिंडोलगा' पिंडेसु दीयमानेसु उल्लेति पिंडोलगा, अधमजातयः ब्राह्मणा उत्तमाः क्षत्रियाः वैशा मध्यमाः शूद्रा अघमाः, ब्राह्मणस्य किल मिक्षा इष्टा क्षत्रिये कृषी, अवशेषास्तु अवलगन्ति-क्लेशं कुर्वन्ति तेन तत् पिण्डोलगाः, मुण्डेत्यशिष्टाः खेदमलमत्कुणादिभिः खाद्यमाना अङ्गुलीनखशुक्तिशलाकादीनां कण्डुइतमगैः विणडुंगा 'उबजलंति' उवचितजल्ला मलसकटाच्छादिताङ्गत्वात्, उज्जयंति वा, पठ्यते च-उज्जाओ मृगो, नष्ट इत्यर्थः, उज्जातमृगसमाः 'असमाहितं'ति अशोभना विवृताङ्गत्वात् अथवा असमाहिता- दुःखिता एवं विप्पडिवण्णेगे० ' ।। १७५ ।। [107] प्रतिपन्थि कादि ॥१०३॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy