SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१६५ १८१|| दीप अनुक्रम [१६५ १८१] श्रीसूत्रताङ्गचूर्णिः ॥१०२॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [१], निर्युक्ति: [ ४५-५५ ], मूलं [गाथा १६५ - १८१] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: समासः । तदिदानीं उण्हपरीसहोऽपदिस्सति 'पुट्ठो गिम्हाभितावेणं' सिलोगो ।। १६९ || अभिमुखं तापयतीति अभितापः, अशोभनमनाः विमनाः कर्पूरवासितोदगं कंधराघरादि वा चिंतेंतो, अथवा तपं प्रति विगतं मनोऽस्य स भवति विगतमनाः, पातुमिच्छा पिपासा, सुछु पित्रासितो 'मच्छा अप्पोदर जहां' तदल्पत्वादतीय तप्यन्ते बहिरुदकतापेन अंतथ मनस्तापेन तप्यमानाः यथा सीदन्ति एवनसावपि जलमलखेदक्लिन्नगात्रो वहिरुष्णाभितप्तः शीतलान् जलाश्रयाद्यान् धारागृहाणि चन्दनादीश्रोणप्रतीकारान् अनुसरन् भृशं अनुशोचते व्याकुलचेता भवति, बुत्तो उष्णपरीसहो । इदाणिं जातणापरीस हो- 'सदा दत्तेसणा दुक्खं' सिलोगो ॥ १७० ॥ सदेति सव्वकालमविश्रामेन दत्तग्रहणात् जातितं दत्तं च, जाइयदत्तमध्येसणीयं च दुक्खं खुधातिसाभिभूतेहिं तं परिहरितुं, दुक्खं च पडिसेहिजति अणेमणिअं साम्प्रतसुखाभिलाषी पड़प्पण्णभारिओ जीवो दितगा य रूस्संति 'जायणा दुप्पणोलिया' दुःखं प्रणुद्यते जायणा बलदेववत् वत्तारो य भवति-कम्मत्ता दुब्भगा चैव० कृषी पशुपाल्यादिभिः | कर्मान्तरैरार्त्ता अभिभूता इत्यर्थः, स्त्रीमित्रज्ञातिखामिनां दुब्भगा इति, आहुः पृथक् पृथक् जनो विस्तरा वा जनाः पृथग्जनाः, 'एते सद्दे अचाअंता' सिलोगो ॥ १७१ ॥ शब्दयते अनेनेति शब्दः, अचाएंता णाम अशक्नुवन्तः सोढुं क्कोदीर्यन्ते १, उच्यते, | 'गामेसु नगरेसु वः' वा खेडविकल्पे कब्बडादीसुवि, 'तत्थ मंदा विसीदति संगामंमि व भीरुणो' भीरुवो हि संग्रामे प्राप्ते मरणभयाद्विषीदंति, ऊरू खंभाइजंति, खिन्नचित्ता भवंति, 'अप्पेगे खुज्झि (ग्भिते) भिक्खू' सिलोगो ॥ १७२॥ अपि एके, न सव्वे, खुज्झितो णाम क्षुधितः पिपासुर्या, तं क्षुत्तृष्णाप्रतियोगार्थमटतं 'सुणी दंसती'ति सुणी लूपयतीति लूपकः भक्षक इत्यर्थः, 'तत्थ मंदा विसीदंति' संयमोद्यमं प्रति सीदंति, दिद्रुतो 'तेऊपुट्टा व पाणिणो तेजोनाम अग्निस्तेन दवाग्निना [106] अमितापादि ॥१०२॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy