SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [३], उद्देशक [१], नियुक्ति : [४५-५५], मूलं [गाथा १६५-१८१] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अष्ट श्रीसूत्रक प्रत सूत्रांक ताल्चूर्णिः ०१॥ ॥१६५१८१॥ दीप अनुक्रम [१६५१८१] वा न जानीते 'जेतेण परिविच्छिते' जयतीति जेता अतस्तेन जेत्रा, तेण जयएण, परि सव्यतो भावे समंता वाणादिभिरायु-01 धर्मादि धेस्तैः कृतः परिविच्छिते, सब्बतो छिण्णमित्यर्थः, एवं सेहेवि अप्पुढे' सिलोगो ॥१६७।। अपुट्ठो णाम अप्पुट्ठधम्मो, अस्पृष्टो VA वा परीपहै:, अदृष्टधर्मा इत्यर्थः, मिक्खूणं चरिया भिक्खुचरिया, कोविदो विपश्चित् न कोविदो अकोविदो, न तावत्परिपहो| पसर्गः विकोविदः, सो पव्ययंतो चिंतेइ भणति य-किं पयजाए दुकर काउंति ?, किं णिच्छ्यिस्स दुकरं ?, णणु सीहवग्घेहिवि समं जज्झिाति, संगामे य पविसिञ्जति, अग्गिपडणं च कीरइ, एवं अदिट्ठपरीसहो सूर मण्णति अप्पाणं तपःशूर, जहा दन्य-10 A संगामे कुंतासिवाणगहणेसु, युद्धे उपट्टिते केई परबलसई सोऊण चेव णस्संति, केइ प्रवृते प्रहताः अप्रहता वा, केइ मारिअंति, AV एवं भावसंग्रामेऽवि सूर मण्णति अप्पाणं जाव लूहं ण सेवएत्ति, रूक्षः-मंजम एव, रूक्षत्वात् तत्र कर्माणि न श्लिष्यति, रूक्ष पटे रजोवत् , तत्र केचित् दृष्टैच साधून जल्लादीहिं लिप्ताङ्गान् केचिदर्द्धकृते लोचे केचित्परिसमाप्ते केशान् उत्स्रष्टुं गतास्तत एव यांति, उक्ता ओघउपसर्गाः । इदाणिं विभागशः उपदिश्यन्ते, तत्थोवसग्गा परीसहा य एगं चेव काउं उवदिस्संति 'जदा हेमंतमासम्मि' सिलोगो ॥१६८ ॥ यत्रातीव शीतं भवति वर्षवईलादयो वा तीब्रवाता भवंति, वातग्रहणात् सीधवग्धविरालोपा| ख्यान, यथा पोसे वा.माहे वा 'तत्थ मंदा विसीदति' तस्मिन् काले तत्र मंदा उक्ताः, विविधं सीदंति विसीदति, अहो इमा | सुदुक्करा पव्या, वहयो परीसहोवसग्गा विसधितब्बा, ते एवं चिंतेतासीयाभिभूया 'रहहीणा व खत्तिया' जहा परवलेण उच्छा| दिते रहे हितसारे य परवलकने विलुप्यमाने वा, खत्तिओ णाम राया, सो जहा सोयति, एवं सेहोऽवि गिरग्गिगे रण्णे गुत्तावगुत्तावसधीसु मीतामिहुतो विचिंतेति-किमेवंविधाए पयजाए गहियाए, भणितो सीतपरीसहो, एष एवोपसर्गः, तत्पुरुषोऽयं ॥१ [105]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy