SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥ १६५ १८१|| दीप अनुक्रम [१६५१८१] श्रीसूत्रकृ चूर्णिः ॥१०४॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [१], निर्युक्ति: [ ४५ - ५५ ], मूलं [ गाथा १६५ -१८१] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सिलोगो, एवमनेनप्रकारेण न सम्यक् प्रतिपन्नाः विप्रतिपन्ना एगे मिध्यादृष्टयः, स्वयमजानकाः न च ज्ञानवतां शृण्वन्ति, अज्ञानं हि तनो, ते ततो अण्णाणतमातो तमन्तरं या याइ, उक्कोसकद्वितीयं मोहणिजं कम्मं बंधंति, एवं णाणावरणिजं दंसणावरणिजं, एगिंदियाइयाइस या एगंततमासु जोणीसु उववअंति, निबंधकारेसु वा णरएसु, बुद्धीए मंदा मोहो- अण्णाणं पाउता छण्णा, अथवा मतिमंदा इत्थिगाओ य, मंदविण्णाओ स्त्रीमोहेण उक्ताः शब्दाः। इदाणिं फासा 'पुट्ठो य दंसमसएहिं' सिलोगो ॥ १७६॥ सिंधुतामलिचिगादिसु विसएस अतीव दंसगा भवंति, अप्रावृतास्तैः भृशं बाध्यमानाः शीतेन च अत्थरणपाउरणडुताए तणाई सेवमाणा तेहिं विज्ांति, अचाइया अधियासितुमिति वाक्यशेषः, इदं च दुःखमधिसह्यते यदि नाम परः लोकः स्यात्, स च 'न मे दिट्ठे परे लोए, किं परं मरणं सिया' न हि मयाऽन्येन वा साक्षात्परलोको दृष्टः यन्निमित्तं क्लेशः साते, क्लेशान् सहमानस्य हि परं मरणं सिया, तदप्यनिष्टं, मरणमिहेच्छेत् यद्यसौ परलोकः स्यादिति, संदिग्धे तु परलोके किं दुःखेन तपसा तेनेत्ययमदर्शनपरीपहोपसर्गः, किंच 'संतत्ता केसलोएणं' सिलोगो || १७८ ।। समस्तं तप्ताः लिश्यन्त एमिराकृष्टा इति क्लेशाः, दुःखभीरवो हि क्वचित् केसलोयपराजिता विप्पडिवज्र्ज्जति तेषां स एवोपसर्गः, 'बंभचेरं' इत्थिपरीसहो तेण पराड़ता - उवसग्गिता अणुवस ग्गिता वा 'तत्थ मंदा विसीदति मच्छा पविडा व केयणे' केयणं णाम कडवलसंठितं, मच्छा पाणिए पडिणियत्ते उत्तारि|ज्जंति इत्यर्थः, खुडमादी, तत्थ ते पविट्ठा वरागा सोयंति विसीदंति-परिघोलंति जया व पाणियं णिधुलितं । 'आयदंडस मायारा' सिलोगो ॥१७८॥ आत्मानं दंडयितुं शीलं येषां ते भवंति आत्मदंडसमाचाराः, मिच्छतसंठिता भावणा जेसिं ते भवंति मिच्छासंठितभावणा, ते तु कथमात्मानं दंडयंति ?, उच्यते, ते साधून दृष्ट्वा हर्षात्प्रदोषाद्वाऽपि पिट्टेति जहा सो पुरोहितपुत्रः, केयिति [108] तमोsन्त रादि ॥१०४॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy