SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [४३-४४], मूलं [गाथा १४३-१६४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: अत्राणादि प्रत सूत्रांक ||१४३ १६४|| TAH दीप अनुक्रम [१४३१६४ श्रीसूत्र- परित्रास्यति इह परत्र च, तं च न भवति, कथं ?, इह तावत्-सयणस्सवि मज्झगतो रोगामिहओ किलिस्सए एगो । सयणोवि ताङ्गचूर्णिः य से रोग ण विरिंचिति णेव णासेति ॥१। सव्वणयहेतुसिद्धं अप्पाणं जाण णिच्छएणेकं' यथा ते मम न त्राणाय तथाऽहमपि न ॥९६॥ तेषां त्राणाय शरणं च, इतश्च न भवति शरणं, यतः 'अम्भागमियंसि वा दुहे' वृत्तं ॥१५९॥ अभिमुखं आगामिकं अभ्यागमिग-व्याधिविकारः, स तु धातुक्षोभादागंतुको बा, उपक्रमाजातमित्युपक्रमिक, अनानुपूा इत्यर्थः, निरुपक्रमायुः करणं, भवंतो नाम भवान्ते मरणमेव, का भावना ?, तद्धि यद्वालमरणं न भवति, जराकामायुपक्रमतो वा फलप्रपातवत् , तस्यैवंविधमृतस्य भाएगस्स गती च आगती' एकस्येति पशुज्ञातिहीनस्य, एवं विदुः मत्वा न तां वित्तपशुनातिं च शरणं मन्यते,'सब्वे सयक|म्मकप्पिया' वृत्तं ॥१६॥ सर्वे इत्यपरिशेषाः, स्वैः कर्मभिः कल्पिताः प्रविभक्तविशेषा इत्यर्थः, तद्यथा-पृथिविकायिकत्वेन०, कृती च्छेदने, न विकृतं अच्छिन्नमित्यर्थः, अवियत्तेन वा अधिगच्छंतेनेत्यर्थः, 'दुहिणे ति दुःखिनः प्राणिनो जीवा 'हिंडंति भयाकुला सढा' भयैः आकुल्ला भयाकुला, भयानि सप्त, भयानि वा दुःखं, तेणाकुलाः, सढा नाम तपश्चरणे निरुद्यमाः शठीभूतावा, पापक नेमिः ओतप्रोता इत्यर्थः, 'वाहिजरामरणेहि भिदुता'नारकतिर्यग्मनुष्येषु व्याधिः जरा तिर्यड्मनुष्येषु मरणं चतसृष्वपि गतिषु, 'इणमो खणं वियाणिया वृत्तं ॥१६१॥'इणमोत्ति इदं क्षीयत इति क्षणः, सतु सम्मत्तसामाइयादिचतुर्विधस्यापि, एकेकः । | स चतुर्विधो खणो भवति, तंजहा-खेत्तखणो कालखणो कम्मखणो रिक्खखणो, एते चत्वारिवि जहा लोगविजए पढमे उद्देसए 'खणं जाणाहि पंडिए'त्ति सुत्ते भणिता तथा भणितव्वा, विविधं जाणिया विजाणिया, 'णो सुलभं बोधी य आहित' बोधी णाणाति तिविधो आहितमारव्यातं,उक्तं च-"लद्धेल्लियं व बोधि अकरतोऽणागयं च पत्थंतो। अण्णं दाई बोधि लम्भिसि कयरेण मोल्लेणं ॥१॥" audita [100]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy