SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [३], नियुक्ति: [४३-४४], मूलं [गाथा १४३-१६४] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रावकदेवत्वादि प्रत सूत्रांक ||१४३१६४|| श्रीसूत्रकतामणिः ॥९५॥ दीप अनुक्रम [१४३१६४ विविक्कतवर्षभचेरदेवाणं सलोगतं, किं पुण जो महब्बयाई फासेति ?, यतश्चैवं श्रावका अपि देवलोकं गच्छंति जिनेन्द्रवचनानुशास्ताः, तेण 'सोचा भगवानुशासन' वृत्तं ॥१५६।। अनुशास्यते येन तदनुशासनं श्रुतज्ञानमित्यर्थः, अथवा अनुशासनस्यश्रावकधर्मस्य फले 'सचे तत्त्व करे उचकम' सत्ये-अवितथे सद्भयो वा हितं सत्यं सत्यवचनं नानृतं संयमो वा, तत्र कुर्यादुपक्रम, उपक्रमो नाम यथोपदेशः, अथवा सत्यमिति सत्यं, तत्थ करेज उवकमंति, न वितर्थ, 'सम्वत्थ विणीतमच्छरे' सर्वत्रेति सर्वार्थेषु येन विनीतो मत्सरः स भवति विनीतमत्सरः, मत्थरो नामाभिमानपुरस्सरो रोपः, स चतुर्दा भवति, तंजहाखेचे पडुच्च वत्थु पडुच्च उवधि पट्टच्च सरीरं पडुच, एतेसु सच्चेसु उत्पत्तिकारणेसु विनीतमत्सरेण भवितव्वं, तत्थ जातिलाभतपो| विज्ञानादिसंपन्ने च परे न मत्सरः कार्यः यथाऽयमेभिर्गुणैर्युक्तोऽहं नेति, तद्गुणसमाने च, दबुंछ उक्खल्लखलगादि भावुछ अज्ञा तचर्या, विशुद्धं नाम उग्गममादीहि कल्पितं 'आहरे' आदद्यात् , एवं 'सव्वं णचा अहिट्ठए धम्म' वृत्तं ॥१५७।। सर्व ज्ञेयं | यावत् शक्तिर्विद्यते तावदध्येयं, ज्ञात्वा च अकृत्यं न कर्त्तव्यं, कृत्यमाचरितव्यमिति, उक्तं हि-"ज्ञानागमस्य हि फलं०"अधिहुए धम्म, णाणादीणि वा, धम्मेण जस्स अत्थो स भवति धम्मट्ठी, तपोपधानवीर्यवान् , 'गुत्ते जुत्ते सदाजते'त्ति त्रिगुप्तः, जुत्तो णाम णाणादीहिं तवसंजमेसु वा सदा-नित्यकाल जतेत यत्नवात् स्यात् , कुत्र यतेत ?, तदिदमात्मपरे, आत्मनि परे च आतपरे, णो अत्ताणं अतिवातेज णो परं अतिवातेजिति, आत्मनः परं आत्मेसु वा परं, कि त ?, आयतार्थिकत्वं, अत्थो णाम णाणादि, आयतो णाम दृढग्राहः, आयतविहारकमित्यर्थः, 'वित्तं पसबो यणातयों' वृत्तं ।। १५८ ॥ वित्-हिरण्णादि पसबो| गोमहिसाजाविगादि णातयो-मातापितासंबंधिणो, बालजणो सरणंति मण्णती, एतान् घालजनः शरणं मन्यते, एते हि मां दुःखा [99]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy