SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१४३ १६४|| दीप अनुक्रम [१४३१६४५ श्रीसूत्रकृ चूर्णिः ॥ ९४ ॥ Enta, Nurem “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [3], निर्युक्तिः [४३ - ४४ ], मूलं [गाथा १४३-१६४ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: रितं, को दर्द पर लोग मागते ?' प्रत्युत्पन्नेनैव सौख्येन कार्य, को हि दृष्ट्वा स्वर्ग मोक्षं वा तत्सुखं वा परलोकादायातः १, कथं वा साक्षादश्यमानः परलोकोऽस्तीत्यध्यवसेयः, उच्यते- 'अक्खुब दक्खु आहितं वृत्तं ॥ १५३ ॥ न पश्यतीति अदक्खु अदक्खुणा तुल्यं अदकखुवत्, दक्खू णाम द्रष्टा, दक्खूणा व्याहृतं दक्षुवाहितं श्रद्दधस्य, हे अदक्खुदंसणो!, योऽपि कार्याकार्यानभिज्ञो सोsपि अंध एव न दक्खुदर्शनी, 'हन्दि हि खु निरुद्धदंसणे' हंदीति संप्रेषणे, हि पादपूरणे, दृश्यते येन तद्दर्शनं, निरुद्धं दर्शनं यस्य स भवति निरुद्रदर्शनः, तत्केन ?, मोहनीयेन कर्म्मणा निरुद्धं, मिच्छादिट्ठी, एवं चारित्र निरोधेन चरित्ते अचरिते वा भावना, निरुद्धं तब ज्ञानं सन्निकृष्टं, केन ज्ञास्यसि परलोकं ?, अथवा निरुद्धमिति ज्ञानं तं न चक्षुर्दर्शनं, तत्कथं परलोकं द्रक्ष्यतीति, आत्मादीनि वाचाक्षुषाणि, 'दुक्खी मोहो पुणो पुणो वृत्तं ।। १५४ ।। दुःखमस्यास्तीति दुःखी तैस्तैर्दुःखैः पीड्यमानः पुनः मोहमुपार्जयति, मुज्झति जेण मोहिञ्जति वा स मोहः कर्मेत्यर्थः, संसारमनुपरीति, यतश्चैवं ततो 'निविंदेज्ज सिलोगपूयणं' सिलोगो नाम श्लाघा यशःकामता, पूजा आहारादिभिः, दोण्णिवि णिन्त्रिन्देज गरहेज, सकारपुरकारौ न प्रार्थयेदयमर्थः, 'एवं सहिते धिपासिया' एवमनेन प्रकारेण सहितो णाम ज्ञानादिभिः, अधियं पस्तिया आयतुले पाणेहि भविज्जसित्ति, यदात्मनो नेच्छसि तत्परेषामिति, योऽपि तावत् 'गारंपिअ आवसे परे ' वृत्तं ॥ १५५ ।। आगारत्वं, अपिशब्दार्थः सम्भावने, किमुतान गारत्वं, आवसतीत्यावसे, अनुपूर्व नाम पूर्वं श्रवणं ततो ज्ञानविज्ञाने संयमासंयमञ्च, इह तु संयमासंयमो अधिकृतः दुवालसविधं सावगधम्मं फासितो 'समया सवत्थ सुचते' समभावः समता तां समतां सव्वत्थ भावसमता, कडसामाइए हि सव्यत्य समतां भावयति, तदनु चाकृतसामायिकः, शोभनवतः सुव्रतः, 'देवाणं गच्छे सलोगतां' समानलोगत सलोगतं, [98] अदक्षदर्शनादि ॥ ९४ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy