SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 79 ___ शीलदूतम् (स्थुलभद्र चरित्रम्) विश्वेऽपि सर्वस्मिन्नपि जगति सुखभृताम् सुखैर्युक्तानामपि सुलभविपदां सुलभा अप्रत्याशिता एव प्राप्यमाणा विपदः दुःखानि यैः तथा भूतानां प्राणिनां जीवानां कृते एतद् एव केवलं कुशलप्रश्नः पूर्वाभाष्यम् पूर्व कथनीयं खलु निश्चयेन / / पुनरपि गेहादिप्रवेशायानुद्यतं प्रेरयति - गेहस्यान्तजति न भवान् भाषते नाऽपि पत्नी, सौधेऽपि स्वे वसति परवद् नो भजत्युग्रभोगान् / लप्स्ये स्वर्गे सुखमिति वृथा चिन्तितैस्तीव्रकृच्छैः, संकल्पै स्तै विशति विधिना वैरिणा रुद्धमार्गः / / 109 / / व्याख्या - भवान् ! श्रीस्थूलभद्रः गेहस्य आवास गृहस्य अन्तः मध्ये न व्रजति नैव गच्छति पत्नी दयिताम् कोशां नैव भाषते आलपति, स्वे अपि निजेऽपि सौधे प्रासादे परवत् अपरिचितोऽन्य इव वसति तिष्ठति, उग्रभोगान् उग्रान् दीप्तान् भोगान् विषयान् अशनपानादीन् वा न भजति न सेवते / वैरिणा शत्रुणा सुखंविरोधिना विधिना दैवेन अथ च यमनियमादिविधायकेनागमवाक्येन रुद्धमार्गः प्रतिबद्धमार्गः (त्वम्) चिन्तितः ध्यानैः तीव्रकृच्छै तीनैः कठोरैः कृच्छै व्रतैः, तैः सङ्कल्पैः तद्विषयकसङ्कल्पैः अनेन व्रतेनाहममुकं सुखं प्रार्थये इत्यादिभि व्रतपूर्वाभिलाष सूचकवाक्यैः स्वर्गे देवलोके सुखं वनितादिभोगं लप्स्ये प्राप्स्ये इति इत्थं वृथा व्यर्थमेव विशति उपविष्ट स्तिष्ठति / / एवमपि तूष्णीमेव तिष्ठन्तं, कोशावाक्यान्येव श्रावयति - - त्राता नस्त्वं सुभग ! शरणं जीवितव्यं त्वमेव, त्वं नः प्राणा हृदयमसि नस्त्वं पतिस्त्वं गतिर्नः /
SR No.004405
Book TitleShildutam
Original Sutra AuthorN/A
AuthorCharitrasundargani, Tattvaprabhvijay
PublisherJinprabhsuri Jain Granthmala
Publication Year2012
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy