SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [-]/गाथा ||२०|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||२०|| 55453 दीप अनुक्रम [२०] पढमित्य इंदभूई बीए पुण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥२०॥ मंडिअ मोरियपुत्ते अकंपिए चेव अयलभाया य । मेअज्जे य पहासे गणहरा इंति वीरस्स ॥ २१॥ वलिः शा सनस्तुतिगाथाद्वयमेतदपि निगदसिद्धं ॥ एते च गणभृतः सर्वेऽपि तथाकल्पत्वाद्भगवदुपदिष्टं 'उप्पन्ने इत्यादि मातृकापद-IRT.गा. त्रयमधिगम्य सूत्रतः सकलमपि प्रवचनं दृब्धवन्तः, तच प्रवचनं सकलसत्त्वानामुपकारकं, विशेषत इदानीन्तनजना- २०२२ नामतः तदेव सम्प्रत्यभिष्टुवन्नाहनिवडपहसासणयं जयइ सया सव्वभावदेसणयं। कुसमयमयनासणयं जिणिंदवरवीरसासणयं ॥२२॥1॥ | नितेः-मोक्षस्य पन्थाः-सम्यग्दर्शनज्ञानचारित्राणि, तथा चाह भगवानुमाखातिवाचकः-'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति, निर्वृतिपथः 'ऋक्पूःपथ्यपोऽदिति समासान्तोऽत् प्रत्ययः, यद्यपि निवृतिपथशब्देन ज्ञानादित्रयमभिधीयते तथाऽपीह सम्यग्दर्शनचारित्रयोरेव परिग्रहो, ज्ञानस्योत्तरत्र विशेषेणाभिधानात् , नितिपथस्य शासनं शिष्यतेऽनेनेति शासन-प्रतिपादकं निवृतिपथशासनं, ततः कश्चेति प्राकृतलक्षणात् खार्थे कात्ययः, निवृतिपथशासनकम् , एवमन्यत्रापि यथायोगं कप्रत्ययभावना कार्या, 'सदा' सर्वकालं 'जयति' सर्वाण्यपि प्रवचनानि प्रभावातिशयेनातिक्रम्यातिशायि वर्त्तते, कथंभूतं सदित्याह-'सर्वभावदेशनकं' सर्वे च ते ४|१२ ********* A ntonioranorm वीर भगवत: एकादश गणधराणां नामोच्चारणं एवं शासनस्य स्तुतिः ~ 98~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy