SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) .............. मूलं [-]/गाथा ||२२|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||२२|| 4***** श्रीमलय-14भावाश्च सर्वभावाः तेषां देशनं-प्ररूपकं सर्वभावदेशनं, ततः खार्थिकः कप्रत्ययः, सर्वभावदेशनकम् , अत गिरीया एव 'कुसमयमदनाशनकं' कुत्सितः समयाः-परतीर्थिकप्रवचनानि तेषां मदः-अवलेपस्तस्य नाशनं ततः नन्दाष्टात्तः। खार्थिककप्रत्यये कुसमयमदनाशनकं, कुसमयमदनाशनं च कुसमयानां यथोक्तसर्वभावदेशकत्वायोगात्, इत्थं-131१५ ॥४८॥ भूतं जिनेन्द्रवरवीरशासनकं जयति ॥ सम्प्रति यैरिदमविच्छेदेन स्थविरैः क्रमेणैदंयुगीनजन्तूनामुपकारार्थमानीतं तेषामावलिकामभिधित्सुराहसुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिजंभवं तहा ॥ २३ ॥ सुधर्मादि स्थविरावइह स्थविरावलिका सुधर्मखामिनः प्रवृत्ता, शेषगणधराणां सन्तानप्रवृत्तेरभावात् , उक्तं च-"तित्थं च सुह लिकथनं. म्माओ निरवचा गणहरा सेसा" ततस्तमेवादी कृत्वा तामभिधत्ते-सुधर्म सुधर्मखामिनं पञ्चमगणधरं 'अग्गि- गा. २३ वेसाण'मिति अग्निवेशस्थापत्यं वृद्धं आग्निवेश्यो 'गर्गादेर्यमिति यञ् प्रत्ययः तस्याप्यपत्यमाग्निवेश्यायनः तं आग्निवेश्यायनं, वन्दे इति क्रियाभिसम्बन्धः, तथा तस्य शिष्यं जम्बूनामानं, चः समुच्चये, कश्यपस्थापत्यं काश्यपः ॥४८॥ 'विदादेवेद्ध' इत्याप्रत्ययः, तं काश्यपगोत्रं वन्दे, तस्यापि जम्बूस्खामिनः शिष्यं प्रभवनामानं कात्यायनं कतस्थापत्यं XEXSSSSOCTOR दीप अनुक्रम [२२] १ तीर्थ च सुधर्म निरपला गणधराः शेषाः । ** Baitaram.org अथ सुधर्मास्वामी आदि स्थविरावलि-वर्णनं ~99~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy