SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) .............. मूलं [-/गाथा ||१७|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीमलय- नन्दीपतिः गिरीया प्रत सूत्रांक ॥४७॥ ||१७|| दीप अनुक्रम [१] विविधगुणाः, विशेषणान्यथानुपपत्त्या साधयो गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपसुखहेतुधर्मफल-17 दानाच कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात् खार्थे कप्रत्ययः, तेषां च यः फलभरो यानि च कुसुमानि तैराकुलानि बनानि यस्य स तथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा | ऋद्धयः, वनानि तु गच्छाः ॥ तथा-ज्ञानमेव परमनिवृतिहेतुत्वावरं रत्नं ज्ञानवररतं तदेव दीप्यमाना कान्ता विमला वैडूर्यमयी चूडा यस्य स तथा, तत्र मन्दरपक्षे वैडूर्यमयी चूडा कान्ता विमला च सुप्रतीता, संघमन्दरपक्षे त कान्ता भव्यजनमनोहारित्वाद्विमला यथावस्थितजीवादिपदार्थखरूपोपलम्भात्मकत्वात. तस्य इत्थंभूतस्य । सहमहामन्दरगिरर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे ॥ तदेवं संघस्थानेकधा सवोऽभिहितः, सम्प्रत्याबलिकाः प्रतिपाद-४२० नीयाः, ताश्च तिस्रः, तद्यथा-तीर्थकरावलिका गणधरावलिका स्थविरावलिका च, तत्र प्रथमतः तीर्थकरावलिकामाह- तीर्थकराउसभं अजियं संभवमभिनंदण सुमइ सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिजंसं वासुपुजं च॥१॥ वलिक थनं. गा. विमलमणंतय धम्म सन्ति कुथु अरंच मल्लिं च। मुनिसुव्वय नमि नेमि पासं तह वद्धमाणं च ॥ १९॥ गाथाद्वयं निगदसिद्धं ॥ गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगतो द्रष्टव्या, भगवद्वर्द्ध- ॥४७॥ मानखामिन आह अथ चतुर्विंशतिः तिर्थंकराणां नामोच्चारणं. ~97~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy