SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-]/गाथा ||४|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत संघस्य सूत्रांक ASSORS श्रीमलय-16 सोत्रा भणितं सर्वमेवं तथा भवति, अन्यत्र तथाऽदर्शनात् , अत्रोच्यते, सत्यमेतत्, तथाप्येवमभिधानं कर्तृश्रोतॄणां कुशल गिरीया लमनोवाकायप्रवृत्तिकारणमतो न दोषः ॥ तदेयं वर्तमानतीर्थाधिपतित्वेनासनोपकारित्वावर्द्धमानखामिनो नमस्कानन्दात्तिा रमभिधाय सम्प्रति तीर्थकरानन्तरं सद्यः पूज्य इति परिभावयन् सहस्य नगररूपकेण स्तवमाह॥४२॥ नगररूपेण गुणभवणगहण सुयरयणभरिय दसणविसुद्धरत्यागा। संघनगर भदं ते अक्खंडचारित्तपागारा॥४॥ गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामने चारित्रशब्देन गृह्यमाणत्वात् । ते चोत्तरगुणाः पिण्डविशुद्ध्यादयो, यत उक्तम्-"पिंडस्स जा विसोही समिईओ भावणा तवो दुबिहो । पडिमा अभिग्गहावि य उत्तरगुण मो पियाणाहि ॥१॥" त एव भवनानि तैर्गहन-गुपिलं प्रचुरत्वादुत्तरगुणानां गुणभवनगहनं, सङ्घनगरमभिसम्बध्यते, तस्यामन्त्रणं हे गुणभवनगहन !, तथा 'श्रुतरत्नभृत' श्रुतान्येव-आचारादीनि निरुपमसुखहेतुत्वाद्रलानि श्रुतरत्नानि तैर्भूत-पूरितं | है तस्यामन्त्रणं हे श्रुतरत्नभृत! तथा 'दर्शनविशुद्धरथ्याक'! इह दर्शन-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्म परिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच क्षायिकादिभेदात् त्रिधा, तद्यथा-क्षायिक क्षायोपशमिकमीपशमिकं च, ४ उक्तं च-“सम्मपि य तिविहं खओवसमियं तहोयसमियं च । खइयं चे"ति, तत्र त्रिविधस्थापि दर्शनमोहनीयस्य पिण्डस्य या विशुद्धिः समितयो भावना तपो द्विविधम् । प्रतिमा अभिप्रहा अपि च उत्तरगुणा (इति) विजानीहि ॥१॥२ सम्बक्तमपि च त्रिविधं क्षायोपयामिक तथौषशनिक थ । क्षामिक चेति । ||४|| २२ दीप अनुक्रम [४] २७ विविध-रूपेण “संघ"स्य स्तवना ~87~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy