SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-]/गाथा ||३|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||३|| नकं कर्म रजो भण्यते, बध्यमानकर्माभावश्चायोगिसिद्धावस्थां गतस्य, नार्वाचीनावस्थायां, यत उक्तं सूत्रे"जावणं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुम्भइ उदीरइ तं तं (भाव) परिणमइ ताव णं अट्ठविहवन्धए वा सत्तविहवंधए वा छधिहबन्धए वा एगविहवंधए वा, नो चेवणं अवन्धए सिआ" तत्र मिथ्यारश्यादयो मिश्रवर्जिता अप्रमत्तान्ता आयुर्वन्धकालेऽष्टानामपि कर्मणां बन्धकाः, शेषकाले त्वायुर्वजानां सप्तानां, एतेषामेव सप्तकर्मणां मिश्रापूर्वकरणानिवृत्तिवादरा अपि बन्धकाः, सूक्ष्मसम्पराया मोहायुर्वजानां पण्णां कर्मणाम् , उपशान्तमो४ाहक्षीणमोहसयोगिकेवलिनः सातवेदनीयस्यैवैकस्य, तच सातवेदनीयं तेषां द्विसामयिक, तृतीयसमयेऽवस्थानाभावात् , शैलेशीप्रतिपत्तेरारभ्य पुनर्योगाभावादवन्धकाः, उक्तं च-"सत्तविहवंधगा होति पाणिणो आउवजगाणं तु । तह | सुहुमसंपराया छबिहबंधा विणिहिट्ठा ॥१॥ मोहाउयवजाणं पयडीणं ते उ बन्धगा भणिया । उवसंतखीणमोहा केवलिणो एगविहवन्धा ॥२॥ तं पुण दुसमयठिइयस्स बंधगा न उण संपरायस्स । सेलेसीपडियन्ना अबंधगा होंति विण्णेया ॥३॥" अथ भगवान् संसारातीतत्वात् सदैव परमकल्याणरूपः तत्किमेवमुच्यते तस्य भद्रं भवतु?, न च १ यावद् एष जीव एजते पेजते चलति स्पन्दते घटते क्षुभ्यति उदीरयति तं तं भावं परिणमति तावद् अविषबन्धको वा सप्तबधबन्धको या विधान न्धको वा एकविधयन्धको चा; नो और अबन्धकः स्यात् । २ सप्तविधबन्धका भवन्ति प्राचिन आयुकानां तु तथा सूक्ष्मपरायाः पविधबन्धा विनिर्दिष्टाः ॥१॥ | मोहायुधानी प्रकृतीमा ते तु बम्धका भगिताः । पशाम्तक्षीणमोही केवलिन एकविधबन्धाः ॥२॥ ते पुनईिसमयस्थितिकस्य बन्धध न पुनः संपरायख। शलेशीप्रतिपना भवन्धका भवन्ति विज्ञेयाः ॥३॥ SEXDESCRCE 4560564345616 दीप अनुक्रम SAREnlidkinatand ~86~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy