SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक ||3|| दीप अनुक्रम [3] श्रीमलयगिरीया नन्दीवृत्तिः ।। २९ ।। “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ - ]/गाथा ||३|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः च - " तटस्थत्वेन वेद्यत्वे, तत्त्वेनावेदनं भवेत् । तदात्मना तु वेद्यत्वेऽशुच्याखादः प्रसज्यते ॥ १ ॥ तदसत् भ वान् हि सकर्म्मा करणाधीनज्ञानः ततो रसं यथावस्थितमवश्यं जिह्वेन्द्रियव्यापारपुरस्सरमाखादत एव जानाति, भ गवांस्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिह्वेन्द्रियव्यापारसम्पाद्याखादमन्तरेणैव रसं यथावस्थितं तटस्थतया सम्यग वेत्तीति न कश्विदोषः । एतेन पररागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागादीनामपि यथावस्थिततया तटस्थेन सत्तावेदनात् यदप्युक्तं- 'कालतोऽनादिरनन्तः संसार इत्यादि तदप्यसम्यग् युगपत्सवेदनाद, न च युगपद् सर्ववेदनमसम्भवि, दृष्टत्वात्, तथाहि - सम्यग्रजिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्म्माधर्मास्तिकायादिखरूपस्य सामान्यतः पञ्चास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलितपञ्चास्तिकायविज्ञानमपि भविष्यति, तथा चायमर्थोऽन्यैरप्युक्तो - "यथा सकलशास्त्रार्थः, स्वभ्यस्तः प्रतिभासते । मनस्येकक्षणेनैव तथाऽनन्तादिवेदनम् ॥ १ ॥” यदप्युच्यते- 'कथमतीतं भावि वा वेत्ति?, विनष्टानुत्पन्नत्वेन तयोरभावादिति तदपि न सम्यक्, यतो यद्यपीदानीन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवर्त्तिष्ट यथा च भावि(वर्त्स्यति ) वर्त्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिद्दोपः स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भयोऽनुमीयते तथा तीर्थान्तरीयैरपि ततो यथा भवत्सम्मततीर्थकरो पदर्शिताः पदार्थराशयः सत्यतामनुवते तथा तीर्थाअन्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामञ्जवीरन्, विशेषाभावाद्, अन्यथा भवत्सम्मततीर्थकरोपदर्शिता अपि Education International For Personal Use Only ~61~ सर्वज्ञ सिद्धि:. १५ २० || RS || २६ Contrary org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy