________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||३|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
सिद्धिा.
प्रत
सूत्रांक
||३||
ततोऽस्मादृशामपि ते प्रत्यक्षा भवेयुः, न च भवन्ति, तस्मादस्मारशैः प्रत्यक्षवेनासंवेदनमेव तेषामिन्द्रियप्रत्यक्षवि-18 पयत्वसाधने बाधकमिति न विशेषविरुद्धः, अन्यः प्राह-न विशेषविरुद्धता हेतोर्दूषणम्, अन्यथा सकलानुमानो-16 च्छेदप्रसङ्गात् , तथाहि-यथा धूमोऽग्निं साधयति, अग्निप्रतिबद्धतया महानसे निश्चितत्वात् , तथा तस्मिन् सा-IPI ध्यधर्मिण्यत्यभायमपि साधयति, तेनापि सह महानसे प्रतिबन्धनिश्चयात् , तद्यथा-नात्रत्येनाग्निना अग्निमान् पर्वतो,81 धूमयत्त्वात् , महानसवत् , ततश्चैवं न कश्चिदपि हेतुः स्यात् , तस्मात् न विशेषविरुद्धता हेतोर्दोषः, आह च प्रज्ञाकरगु
सोऽपि-“यदि विशेषविरुद्धतया क्षितिर्ननु न हेतुरिहास्ति न दूषितः । निखिलहेतुपराक्रमरोधिनी, न हि न सा कासकलेन विरुद्धता ॥१॥" यच्चोक्तम्-'अथवा अस्तु तदपि तथापि समेतावदेव जगति वस्त्विति न निश्चय इत्यादि।
तदप्यसारं, यतोऽवधिज्ञानं तदावरणकर्मदेशक्षयोत्थं ततोऽतीन्द्रियमपि तन्न सकलवस्तुविषयं, केवलज्ञानं तु निमूलसकलज्ञानावरणकर्मपरमाण्वपगमसमुत्थं ततः कथमिव तन्न सकलवस्तुविषयं भवेत् १, न बतीन्द्रियस्य देशादिवि-18 प्रकर्षाः प्रतिबन्धकाः, न च केवलप्रार्दुभावे आवरणदेशस्थापि सम्भवः, ततो यद्वस्तु तत्सर्वं भगवतः प्रत्यक्षमेवेति भवति सर्वज्ञस्येवमात्मनो निश्चयः-एतावदेव जगति स्त्विति, यदप्युक्तम्-'अशुच्यादिरसाखादप्रसङ्ग' इति, तदपि दुरन्तदीर्घपापोदयविजृम्भितम् , अज्ञानतो भगवत्यधिक्षेपकरणात् , यो हि यादगभूतोऽशुच्यादिरसो येषां च प्राणिनां | यारग्भूतां प्रीतिमुत्पादयति येषां च विद्विषं तत्सर्वं तद्वस्थतया भगवान् वेत्ति, ततः कथमशुच्यादिरसास्वादप्रसङ्गः 2,131 |अथ यदि तटस्थतया वेत्ति तर्हि न सम्यक्, सम्यक् चेत् यथाखरूपं वेत्ता तर्हि नियमात् तदाखादप्रसक्तिः, उक्त |१४
दीप अनुक्रम
MERana
For P
OW
~ 60 ~