SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [-]/गाथा ||३|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: सा प्रत १५ सूत्रांक ||३|| दीप अनुक्रम श्रीमलय-14समानेऽपि गरुत्मच्छाखामृगशावकयोरभ्यासे न समानं लवनम् , उक्तं च-"गरुत्मच्छाखामृगयोलहनाभ्याससम्भवे । गिरीया.INसमानेऽपि समानत्वं, लङ्घनस्य न विद्यते ॥१॥" अपि च-पुरुषयोरपि द्वयोः समानप्रथमयौवनयोरपि सिद्धि नन्दीवृत्तिः समानेऽप्यभ्यासे एकः प्रभूतं लवयितुं शक्नोति अपरस्तु स्तोकं, तस्मालसापेक्षं लकनं नाभ्यासमानहेतुकम् , ॥ २७॥ अभ्यासस्तु केवलं देहवैगुण्यमात्रमपनयति, तच बलं वीर्यान्तरायकर्मक्षयोपशमात्, क्षयोपशमश्च जातिभे दापेक्षी द्रव्यक्षेत्राद्यपेक्षी च, ततो यस्य यावलं तस्य तावदेव लानमिति तन्न सकललोकविषयं, जीवस्तु शशाङ्क | इव खरूपेण सकलजगत्प्रकाशनखभावः, केवलमावरणघनपटलतिरस्कृतप्रभावत्वात् न तथा प्रकाशते, उक्तं च"स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच विज्ञानं, तदावरणमभवत् ॥१॥" ततो यथा प्रच| ण्डनैर्ऋतपवनप्रहता धनपटलपरमाणवः शनैः शनैर्निःस्नेहीभूयापगच्छन्ति, तदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते, तथा जीवस्यापि रागादिभ्यः चित्तं विनिवर्त्य कायवाक्चेष्टासु संयतस्य सम्यकशास्त्रानुसारेण च यथावस्थितं वस्तु परिभावयतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकर्मपरमाणवः शनैः शनैर्निःस्नेहीभूयात्मनः प्रच्यवन्ते, कथमेतत्प्रत्येयमिति चेत् ?, उच्यते, इहाज्ञानादिनिमित्तकं ज्ञानावरणीयादि कर्म, ततः तत्प्रतिपक्षज्ञाना-13 चासेवनेऽवश्यं तदात्मनः प्रच्यवते, उक्तं च-"बंधइ जहेव कम्म अन्नाणाईहिं कलुसियमणो उ । तह चेव तबि.. वनाति गर्थव की महानादिभिः कलषितमनास्तु । तथैव तद्विपक्षे खभावतो मुच्यते येन ॥१॥ [3] २६ SAREnatan na ~57~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy