SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ............... मूलं [१७]/गाथा ||८२-८४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७]] परिकाबधिकार -८४|| संसारपडिग्गहो ९ नंदावत्तं १० पुटावत्तं ११, सेत्तं पुटुसेणिआपरिकम्मे ३, से किं तं ओगा दिदृष्टिवादेढसेणिआपरिकम्मे ?, ओगाढसेणिआपरिकम्मे इकारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाई १ केउभूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसा सू. ५७ रपडिग्गहो ९ नंदावत्तं १० ओगाढावत्त११, सेत्तं ओगाढसेणियापरिकम्मे ४, से किं तं उपसंपजणसेणिआपरिकम्मे १, २ इक्कारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाई १ केउभूयं २ रासीबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० उवसंपजणावत्तं ११, सेतं उवसंपजणसेणिआपरिकम्मे ५, से किं तं विप्पजहणसेणिआपरिकम्मे ?, विष्पजहणसेणियापरिकम्मे एक्कारसविहे पन्नत्ते, तंजहा-पाढोआमासपयाई १ केउभूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूअं ७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० विप्पजहणावत्तं ११, से तं विप्पजहणसेणिआपरिकम्मे ६ । से किं तं चुआचुअसेणिआपरिकम्मे ?, चुअअचुअसेणिआपरिकम्मे एकारसविहे पन्नत्ते, तं दीप अनुक्रम [१५०-१५४]] Refe REKHimational ~ 474~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy