SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [46] + ॥८२ -८४|| दीप अनुक्रम [१५० -१५४] श्रीमलयगिरीया नन्दीवृचिः ॥२३६॥ “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ ५७ ]/ गाथा ||८२-८४|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः ১৮%% % *%****%*** यह Education Int जहा - पाढोआमासयाई १ केभूअं २ रासिवद्धं ३ एगगुणं ४ दुगुर्ण ५ तिगुणं ६ केउभूअं ७ डिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० चुआचुआवत्तं ११, सेत्तं चुआचुअसेणिआपरिकम्मे ७, छचकनआई सत्त तेरासियाई, सेत्तं परिकम्मे १] से किं तं सुताई ?, सुत्ताई बावीसंपन्नत्ताई, तंजा-उज्जुसुयं १ परिणयापरिणयं २ बहुभंगिअं ३ विजयचरियं ४ अनंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिषणं ९ आहव्वायं १० सोवत्थिअवत्तं १९ नंदावतं १२ बहुलं १३ पुट्टापु १४ विआवत्तं १५ एवंभूअं १६ दुयावत्तं १७ वत्तमाणप्ययं १८ समभिरूढं १९ सव्वओभदं २० पस्सास २१ दुप्पडिग्गहं २२, इच्चे आई बावीस सुत्ताइं छिन्नच्छेअनइआणि ससमयसुत्तपरिवाडीए, इच्चेइआई बावीस सुत्ताइं अच्छिन्नच्छेअनइयाणि आजीविअसुत्तपरिवाडीए इच्चे आई बावीस सुत्ताई तिगणइयाणि तेरासिअमुत्तपरिवाडीए, इचेइआई बावीसं सुत्ताई चउक्कनइआणि सप्तमयसुत्तपरिवाडीए, एवामेव सव्वावरेणं अट्टासीई सुत्ताई भवतीति मक्खायं से तं सुत्ताई २ । से किं तं पुत्रगए ?, २ च उद्दसविहे पण्णत्ते, तंजहा For Pernal Praise Only ~475~ दृष्टिवादेपरिकर्माद्यधिकारः सू. ५७ २० ॥२३६॥ २२
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy