SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ............... मूलं [१७]/गाथा ||८२-८४|| मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [५७] श्रीमलयगिरीया नन्दीवृचिः ॥२३५| 0 -८४|| परिकम्मे सत्तविहे पन्नत्ते, तंजहा-सिद्धसेणिआपरिकम्मे १ मणुस्ससेणिआपरिकम्मे २ पुट्रसे- IN दृष्टिवादेणिआपरिकम्मे ३ ओगाढसेणिआपरिकम्मे ४ उवसंपज्जणसेणिआपरिकम्मे ५ विप्पजहणसेणि परिकर्माच धिकार आपरिकम्मे ६ चुआचुअसेणिआपरिकम्मे ७, से किं तं सिद्धसेणिआपरिकम्मे ?,२ चउदसविहे सू. ५७ पन्नत्ते, तंजहा-माउगापयाई १ एगटिअपयाई २ अटुपयाई २ पाढोआमासपयाई ४ केउभूअं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केउभूअं १० पडिग्गहो ११ संसारपडिग्गहो १२ नंदावत्तं १३ सिद्धावत्तं १४, से तं सिद्धसेणिआपरिकम्मे १, से किं तं मणुस्ससेणिआपरिकम्मे?,मगुस्ससेणिआपरिकम्मे चउदसविहे पन्नत्ते, तंजहा-माउयापयाई १ एगट्टिअपयाई २ अट्टापयाई ३ पाढोआमासपयाई ४ के उभूअं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं तिगुणं ९ केउभूअं १० पडिग्गहो ११ संसारपडिग्गहो १२ नंदावतं १३ मणुस्सावत्तं १४, सेत्तं मणुस्ससेणिआपरिकम्मे २, से किं तं पुट्ठसेणिआपरिकम्मे ?. पुट्टसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा-पाढोआमा १२३५॥ सपयाई १ केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ के उभूयं ७ पडिग्गहो ८ दीप 460-6--6 अनुक्रम [१५०-१५४]] SAREnatandina ~ 473~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy