SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [१३]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक [५३] 'से कि तमित्यादि, अथ कास्ता अन्तकृद्दशाः?, अन्तो-विनाशस्तं कर्मणस्तत्फलभूतस्य वा संसारस्य ये कृतवन्तस्तेड- उपासकदन्तकृतः-तीर्थकरादयः तद्वक्तव्यताप्रतिबद्धादशा-अध्ययनानि अन्तकृद्दशाः, तथा चाह सूरि:-'अंतकड(कृद् )दशासुर दशाधि. अन्तकृ. 'ण'मिति वाक्यालङ्कारे, पाठसिद्धं यावद् 'अन्तकिरियाओ'त्ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चान्त्यक्रियाः शैलेश्य दशाधि. वस्थादिका गृह्यन्ते, शेष प्रकटार्थ यावद् 'अट्ठ वग्ग'त्ति वर्गः समूहः, स चान्तकृतामध्ययनानां वा वेदितव्यः, सर्वाणि ५२५३ चाध्ययनानि वर्गवर्गान्तर्गतानि युगपदुद्दिश्यन्ते अत आह-अष्टाबुद्देशनकाला अष्टौ समुद्देशनकालाः, सङ्ख्थेयानि पदसहस्राणि पदाग्रेण तानि च किल त्रयोविंशतिः लक्षाश्चत्वारश्च सहस्राः, शेष पाठसिद्धं यावन्निगमनम् ॥ से किं तं अणुत्तरोववाइअदसाओ?, अणुत्तरोववाइअदसासु णं अणुत्तरोववाइआणं नगराई उजाणाई चेइआई वणसंडाई समोसरणाई रायाणो अम्मापिअरो धम्मायरिआ धम्मकहाओ इहलोइअपरलोइआ इविविसेसा भोगपरिच्चागा पवजाओ परिआगा सुअपरिग्गहा तवोवहाणाई पडिमाओ उक्सग्गा संलेहणाओ भत्तपञ्चकवाणाई पाओवगमणाई अणुत्तरोषवाइयत्ते उववत्ती सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरिआओ आघविजंति, अणुत्तरोक्वाइअदसासु णं परित्ता वायणा संखेज्जा अणुओगदारा संखेज्जा वेढा संखेजा सिलोगा संखेजाओ दीप अनुक्रम [१४६] Sanelmmational अनुत्तरोपपातिकदशा-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते ~ 468~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy