SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ ४७ ] / गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत् न च निवारयति, न च विप्रतारयति, करोति च देशनां कृतकृ| त्योऽपि तीर्थकरनामकर्मोदयात्, ततो ज्ञायते एष एवास्योपदेशस्वार्थ इति उक्तं च- " नांएऽवि तदुवएसे एसेवत्थो मउति से एवं । नज्जद पवत्तमाणं जं न निवारेइ तह चैव ॥ १ ॥ अन्नह य पवसंतं निवारई न य तओ पर्वचेई । जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥ २ ॥” एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्याअर्थनिश्वये जाते यदुक्तं- 'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्याप्युक्तप्रकारेण भगवदुपदेशार्थनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिबेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्य परम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापा कर्त्तुमशक्यत्वात्, अपिचभवद्दर्शनमपि किमागममूलमनागममूलं वा ?, यद्यागममूलं तर्हि कथमाचार्य परम्परामन्तरेण ?, आगमार्थस्यावचोदुमशक्यत्वात्, अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत्, अथ यद्यपि नागममूलं तथापि युक्तत्युपपन्न १ ज्ञातेऽपि तदुपदेशे एष एवार्थो मत इति तस्यैवम् ज्ञायते वर्तमानं यन्त्र निवारयति तथैव ॥ १ ॥ अन्यथा प्रवर्तमानं निवारयेत् न च ततः प्रवश्यते । यस्मात् स वीतरागः कथने पुनः कारणं कर्म ॥ २ ॥ २ संकेतिताः । For Parts Only ~456~ अज्ञानवाद्यधिकार: ५. yor
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy