SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत नन्दीवत्ति: सूत्रांक [४७]] ५ श्रीमलय- तरसंसारप्रवृत्ते'रित्यायुक्तवन्तः तेऽप्यज्ञानमहानिद्रोपप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि-आ-18 अज्ञानवाबगिरीया |स्तामन्यद् एतावदेव वयं पृच्छामः-ज्ञाननिषेधकं ज्ञानं वा स्यादज्ञानं वा ?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट-अज्ञान धिकार मेव श्रेयो ?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्यते, तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात् , तथा च प्रतिज्ञाव्या-| ॥२२५॥ घातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्ययुक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय बाधनाय वा कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिषेधादपि सिद्धं ज्ञानं श्रेयः, आह च-"नाणेनिसेहण-18| भाऊ नाणं इयर व होज्ज जइ नाणं । अम्भुवगमम्मि तस्सा कहं नु अन्नाणमो सेयं ॥१॥ अह अन्नाणं न तयं || नाणनिसेहणसमत्यमेवंपि । अप्पडिसेहाउ चिय संसिद्धं नाणमेवन्ति ॥२॥" यदप्युक्तं-'ज्ञाने सति परस्परं विवा-10२० दयोगतश्चित्तकालुप्यादिभाव' इति, तदप्यपरिभावितभाषितं, इह हि ज्ञानी परमार्थतः स एवोच्यते यो विवेकपूतात्मा ज्ञानगर्वमात्मनि सर्वथा न विधत्ते, यस्तु ज्ञानलवमासाधाकण्ठपीतासव इवोन्मत्तः सकलमपि जगत्तॄणाय मन्यते स परमार्थनाज्ञानी वेदितव्यो, ज्ञानफलाभावात् , ज्ञानफलं हि रागादिदोषगणनिरासः, स चेन्न भवति तर्हि न ॥२५॥ | परमाथतस्तत् ज्ञान, उक्तं च-"तज्ज्ञानमेव न भवति यस्मित्रुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकर-18|२४ CAMERCECTUREMEMORE दीप अनुक्रम [१४०] कब का ज्ञाननिषेधन हेतुज्ञान मितरता भवेत् ! यदि शागम् । मभ्युपगमे तस्य कथं वहानं श्रेयः॥9॥ अथावान न तकत् शाननिषेधनसमर्थनेवमपि । मप्रति पेषादेव मंसिर ज्ञानमेवामिति ॥२॥ ~ 453~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy