SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] श्रीमलय गिरीया नन्दीवृत्तिः शीतेरक्रियावादिनां सप्तपरज्ञानिकानां द्वात्रिंशतो वैनयिकानां सर्वसया वाणां त्रिपश्यधिकानां पाखvिeaतानां 'व्यूह' प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्यते । तत्र न कर्त्तारमन्तरेण क्रिया पुण्यवन्धादिलक्षणा सम्भवति तत २ एवं परिज्ञाय तां क्रियाम् - आत्मसमवायिनीं वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्मायस्तित्वप्रतिप॥ २१३ | ४ तिलक्षणेनामुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान् नव पदार्थान् परिपाट्या पट्टिकादौ विरचय्य जीवपदार्थस्याधः खपरभेदावुपन्यसनीयौ, तयोरघो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्म नियतिखभावभेदाः पञ्च न्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः, तद्यथा - अस्ति जीवः खतो | नित्यः कालत इत्येको विकल्पः अस्य च विकल्पस्यायमर्थः- विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनो मते, कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव सर्वं जगत् मन्यन्ते, तथा च ते आहुःन कालमअन्तरेण चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्मफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्र गर्भाधान वर्षादयो वा ऋतुविभागसम्पादिता वालकुमारयौवन व लिपलितागमादयो वाऽवस्थाविशेषा घटन्ते, प्रतिनियतकालविभाग एव है तेषामुपलभ्यमानत्वात्, अन्यथा सर्वमव्यवस्थया भवेत्, न चैतद् दृष्टमिष्टं वा, अपिच - मुद्रपक्तिरपि न कालमन्तरेण लोके भवन्ती दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्री सम्पर्कसम्भवे प्रथमसमयेऽपि तस्या भावप्रसङ्गो, न च भवति, तस्माद्ययत्कृतकं तत्सर्वं कालकृतमिति, तथा चोक्तम् - "न कालव्यतिरेकेण, गर्भवालशु “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [ ४७ ] / गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः Eucatio For Parts Only ~ 429~ क्रियावाद्यधिकारः १५ २० ॥११३॥ २५
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy