SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ ४७ ] / गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः भादिकम् । यत्किञ्चिज्जायते लोके, तदसौ कारणं किल ॥ १ ॥ किञ्च कालाहते नैव, मुद्रपक्तिरपीक्ष्यते । स्थाल्यादिसन्निधानेऽपि ततः कालादसौ मता ॥ २॥ कालाभावे च गर्भादि, सर्व स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ॥ ३ ॥ कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागर्त्ति, कालो हि दुरतिक्रमः ॥ ४ ॥” अत्र 'परेष्टहेतुसद्भावमात्रादिति पराभिमतयनिता पुरुषसंयोगादिमात्ररूप हेतुसद्भावमात्रादेव 'तदुद्भवादिति गर्भायुद्भवप्रसङ्गादिति तथा कालः पचति - परिपाकं नयति परिणतिं नयति 'भूतानि' पृथिव्यादीनि तथा कालः संहरति प्रजाः - पूर्वपर्यायात् प्रन्यान्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुतेषु जनेषु जागर्त्ति, काल एव तं तं सुतं जनमापदो रक्षतीति भावः, तस्माद् हि:- स्फुटं दुरतिक्रमः अपाकर्तुमशक्यः काल इति । उक्तैनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरं कालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं तद्यथा अस्ति जीवः खतो नित्य ईश्वरतः, ईश्वरवादिनश्च सर्व जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्वर्य रूपचतुतुष्टयं प्राणिनां स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम् - "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, ४ | सहसिद्धं चतुष्टयम् ॥ १॥ अम्यो (ज्ञो) जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्रश्रमेव वा ॥ २ ॥ इत्यादि, एवं तृतीयो विकल्प आत्मवादिनां, आत्मवादिनो नाम 'पुरुष एवेदं सर्वमित्यादि प्रतिपन्नाः । चतुर्थी विकल्पो नियतिवादिनां ते येवमाहुः - नियतिर्नाम तत्त्वान्तरमस्ति यद्वशादेते भावाः सर्वेऽपि नियतेनैव १० For Par Use Only ~ 430~ क्रियावाद्यधिकारः १३ www.landbrary org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy