SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४५-४६] दीप अनुक्रम [१३८ -१३९] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः ) मूलं [ ४५-४६ ] / गाथा || ८१... || मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ४४], चूलिका सूत्र -[१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्तिः ॥२१२ ॥ एते सर्वेऽपि त्रसादयो निबद्धाः - सूत्रे खरूपतः उक्ता निकाचिताः-निर्युक्तिसङ्ग्रहणिहेतू दाहरणादिभिरनेकधा व्यवस्था| पिता जिनप्रज्ञता भावा:- पदार्थाः आख्यायन्ते - सामान्यरूपतया विशेषरूपतया वा कथ्यन्ते प्रज्ञाप्यन्ते - नामादिभेदोपन्यासेन प्ररूप्यन्ते - नामादीनामेव भेदानां सप्रपञ्चखरूपकथनेन पृथग् विभक्ताः ख्याप्यन्ते प्रदर्श्यते -उपमाप्रदर्श* नेन यथा गौरिव गवय इत्यादि निदर्श्यन्ते- हेतुदृष्टान्तोपदर्शनेन उपदर्श्यन्ते-निगमनेन शिष्यबुद्धौ निःशङ्कं व्यवस्थाप्यन्ते । साम्प्रतमाचाराङ्गग्रहणे फलं प्रतिपादयति--' से एवमित्यादि, 'स' इति आचाराङ्गग्राहकोऽभिसम्बध्यते, एवमात्मा एवंरूपो भवति, अयमत्र भावः - अस्मिन्नाचाराने भावतः सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनात्साक्षान्मूर्त्त इवाऽऽचारो भवतीति, आह च टीकाकृत्-"तदुक्तक्रियापरिणामाव्यतिरेकात्स एवाचारो भवतीत्यर्थः " इति, तदेवं क्रियामधिकृत्योक्तं, सम्प्रति ज्ञानमधिकृत्याह - 'एवं नाय'त्ति यथाऽऽचाराङ्गे निबद्धा भावास्तथा तेषां भावानां ज्ञाता भवति, तथा 'एवं विनाय'त्ति यथा निर्युक्तिसङ्ग्रह णिहे तूदाहरणादिभिर्विविधं प्ररूपितास्तथा विविधं ज्ञाता भवति, एवं चरणकरणप्ररूपणाऽऽचारे आख्यायते, 'सेत्तं आयारे' ति सोऽयमाचारः । Education Intimat से किं तं सूअगडे?, सुअगडे णं लोए सूइज्जइ अलोए सुइज्जइ लोआलोए सूइजइ जीवा सूइजन्ति अजीवा सूइजंति जीवाजीवा सूइर्जति ससमए सूइजइ परसमए सुइज्जइ ससमयपरसमए सूइज्जइ, सूअगडे णं असीअस्त किरियावाइसयस्स चउरासीइए अकिरिआवाईणं सत्तट्टीए अण्णाणि - सूत्रकृत् - अंग सूत्रस्य शास्त्रिय परिचयः प्रस्तुयते For Pernal Pyssa Lise Only ~ 427 ~ सूत्रकृताङ्गाधिकारः सू. ४७ २० ॥२१२॥ २५
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy