________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............. मूलं [४५-४६]/गाथा ||८१...|| ......... मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
भीमलयगिरीया नन्दीवृत्तिः
आचाराक्राधि०
सूत्रांक
७.४६
[४५-४६]
॥२०९॥
दीप अनुक्रम [१३८-१३९]
दसणायारे चरित्तायारे तवायारे वीरियाआरे, आयारे णं परित्ता वायणा संखेजा अणुओगदारा संखिजा वेढा संखेजा सिलोगा संखिज्जाओ निजुत्तीओ संखिजाओ पडिवत्तीओ, से णं अंगट्याए पढमे अंगे, दो सुअक्खंधा, पणुवीसं अज्झयणा, पंचासीई उदेसणकाला, पं. चासीई समुदेसणकाला, अट्ठारस पयसहस्साणि पयग्गेणं, संखिजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयकडनिबद्धनिकाइआ जिणपण्णता भावा आघविजंति पन्नविजंति परूविजंति दंसिर्जति निदंसिर्जति उवदंसिर्जति, से एवं आया से एवं नाया एवं विपणाया एवं चरणकरणपरूवणा आपविजइ, से तं आयारे ॥ (सू०४६) अथ किं तदङ्गप्रविष्टं ?, सूरिराह-अङ्गप्रविष्टं द्वादशविध प्रज्ञस, तद्यथा-'आचारः सूत्रकृत'मित्यादि, अथ किं तदाचार इति ?, अथवा कोऽयमाचारः१, आचार्य आह-आयारेण मित्यादि, आचरणमाचारः आचर्यते इति | वा आचारः, पूर्वपुरुषाचरितो ज्ञानाद्यासेवन विधिरित्यर्थः, तत्प्रतिपादको अन्धोऽप्याचार एवोच्यते, अनेनाचारेण | करणभूतेन अथवा आचारे आधारभूते 'ण'मिति वाक्यालङ्कारे श्रमणाना-प्रागनिरूपितशब्दार्थानां बाह्याभ्यन्तरग्रन्धरहितानाम् , आह-श्रमणा निर्ग्रन्था एव भवन्ति तकिमर्थं निम्रन्थानामिति विशेषणं?, उच्यते, शाक्यादि
॥२०९॥
२१
SAREnationnainamaina
आचार-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते
~421~