SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [४४]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: अङ्गाप्रविशानि प्रत सूत्रांक [४४] R२ तिदेतदसमीचीनं, यतः प्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते, न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि, ततो न कश्चिदोषः, तथा च तेषां अन्धः-"इह तिथे अपरिमाणा पइन्नगा, पइन्नगसामिअपरिमाणतणओ, किंत इह सुत्ते पत्तेयबुद्धपणीयं पइन्नगं माणियचं, कम्हा?, जम्हा पइण्णगपरिमाणेण चेव पत्तेयबुद्धपरिमाणं कीरद, (इति) भणियं 'पत्तेयबुद्धावि तत्तिया चेवत्ति, चोयग आह-'नणु पत्तेयबुद्धा सिस्सभावो य विरुज्झए' आयरिओ आह-12 तित्थयरपणीयसासणपडिवन्नत्तणओ तस्सीसा हवंती"ति, अन्ये पुनरेवमातुः-सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानं, न तु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत्त'मित्यादि, तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनकप्रविष्टमिति । से किं तं अंगपविटुं ?, अंगपविटुं दुवालसविहं पण्णत्तं, तंजहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ४ विवाहपन्नत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ७ अंतगडदसाओ ८ अणुचरोववाइअदसाओ ९ पण्हावागरणाई १० विवागसुअं ११ दिट्रिवाओ १२ (सू०४५) से किं तं आयारे?, आयारे णं समणाणं निग्गंथाणं आयारगोअरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आघविजंति, से समासओ पंचविहे पण्णत्ते, तंजहा-नाणायारे दीप अनुक्रम [१३७] iman अङ्गप्रविष्ठ सूत्रस्य १२ भेदा: ~420~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy